SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ गच्छीयाः प्रथमक्षमाश्रमणे श्रीभगवन् वांद् इति वदन्ति, तत्र भगवच्छब्देन किं देवो वा गुरुः वा, न देवः, तस्य च देवयम्दनाधिकारे पूर्व वन्दितत्वेन पुनरुक्तदोषसंभवात् , नाऽपि गुरुः, गुरुवन्दने आचार्यवन्दनख पृथक्षमाश्रमणेन प्रतिपादितत्वात् , नाऽपि आचार्यात् अधिको गुरुः कोऽपि संभाव्यते, अत्र बहु विचार्यमपि तेषाम् ॥ ॥ इति ॥ ३५ ॥ ॥ इति प्रतिक्रमणस्थापने क्षमाश्रमाचतुष्कं एव न तत्पश्चकम् ॥ ३५॥ ननु-लौकिकटिप्पणकानुसारेण कार्तिकवृद्धौ कस्मिन् कार्तिके चतुर्मासिकप्रतिक्रान्त्यादिकृत्यं क्रियमाणं अस्ति ? उच्यते| प्रथमकार्तिके एव, यदुक्तं श्रीखरतरगच्छीयसामाचारीपत्रे, तथाहि-"काती वधइ उ पहिलीइ काती चउमास की-11 जइ । १।" इत्थमेव श्रीजिनपतिसूरिसामाचार्या अपि, तथाहि-"कत्तिअवुड्डीए पढमकत्तिए चेव चाउम्मासि पडिक्कमिजइ, सेसमासबुडीए पंचसु मासेसु चउमासं कीरई" इति १४ सामाचारी ।२। ननु-यथा श्रीखरतरगच्छे कार्तिकवृद्धौ प्रथमकार्तिके एव चतुर्मासिकप्रतिकात्यादिकृत्यं क्रियते, तथा अन्यगच्छेषु अपि क्वाऽपि एवं वर्तते न वा? उच्यते-श्रीतपागच्छीयपट्टावल्या अवदातवर्णनाधिकारे, श्रीसोमप्रभसूरयः प्रथमकार्तिके एव प्रतिक्रम्य विहृताः सन्ति, | तथाहि तत्पट्टावलीप्रबन्धः-"सं० १३१० वर्षे श्रीसोमप्रभसूरिणां जन्म २१ दीक्षा ३२ सूरिपदं, श्रीगुरुदत्तमन्त्रपुस्तिका “चारित्रं मे प्रयच्छत मन्त्रपुस्तिकां न" इत्युक्त्वा न गृहीता, अपरयोग्याभावात् गुरुभिः जले बोलिता सा, श्रीसोमप्रभसूरिणां एकादशाङ्गानां सूत्रार्थों कण्ठस्थी, भीमपट्यां चतुर्मासी अवस्थिताः, एकादशसु अपरेषु आचा 147
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy