SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 'सामाचा- रीशत कम्। ॥७३॥ क्रमणसामाचारी पाठसद्भावात् । पुनः “इरिया कुसुमिणुसग्गो, सक्कस्थय साहुनमण सज्झायं । चउरो वि खमासमणा, प्रतिक्रमसबस्स वि दंडओ चेव ॥१०॥” इत्यादि भावदेवसूरिकृत( ८ पत्रे )यतिदिनचर्याग्रन्थसम्मत्या च क्षमाश्रमणचतुष्करणे क्षमाश्रएव समातें अङ्गाते, एवं तरुणप्रभसूरिकृतवालावबोधे अपि, तथाहि-"देववन्दना अनन्तरं तओ पाछह एक खमासमणि दमणचतुआचार्यमिश्र वांदीयह १ बीअ खमासमणि उपाध्याय मिश्र वांदीयइ २ तओ पाछइ एक खमासमणि भगवंत वर्तमान-|| गुरु वांदीयइ ३ चउथी खमासमणि सर्वसाधु वांदीयइ ४ इसी परे चउरादि खमासमण देइ करी गोडिलियां होइ, माथउ | भुइ लिगाडी, मुहपत्ति मुंहि दीधा हुंति हाथ जोडिए "सबस्स वि देवसि" इत्यादि कहीये छेहिं, "इच्छाकारेण संदि-15 कार्तिकदृ|स्सह" इसुं पद न कहियइ, तस्स मिच्छामि दुकर्ड कही करी उभा थइ करेमि भंते ! इत्यादि, एवमेव रात्रिप्रतिक दौ प्रथममणस्थापनासमयेऽपि क्षमाश्रमणचतुष्कं लिखितं अस्ति, एवं श्रीजिनप्रभसूरिकृतविधिप्रपायां अपि क्षमाश्रमणचतुष्कं | कार्तिके | एव, तथाहि "चेइआई बंदित्तु चसराई खमासमणेहिं आयरियाई वंदिअ भूनिहिअसिरो"सबस्स वि देवसि" इश्चाइ दंड-18 प्रतिक्रमगेण सयलाइयारमिच्छामि दुकडं दाउँ” इत्यादि । ननु-तपागच्छीयगीतार्थैः अपि क्वाऽपि प्रतिक्रमणप्रारम्भे क्षमाश्रमणचतु- दाणाधिकारः यं उक्तं अस्ति । उच्यते-तपागच्छीय-श्रीजयचन्द्रसूरिभिः प्रतिक्रमणहेतुगर्भग्रन्थे स्पष्टं तस्य प्रतिपादनात् , तथाहि-18| "चतुरादिक्षमाश्रमणैः श्रीगुरून् वन्दते" इत्यादि । ननु-तर्हि साम्पतीनाः तपागच्छीयाः साध्वादयः “भगवन् ! देवसिअ ॥७३॥ पडिकमj ठाउँ" इत्येवंरूपं पञ्चमं क्षमाश्रमणं अनुक्तं अपि कथं ददते ? उच्यते-तत्राऽर्थे ते एव प्रष्टव्याः, पुनः तपा 146
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy