________________
उत्सर्गतः प्रावरणग्रहणं नाऽस्ति, परं अपवादतः श्रीजिनदत्तसूरियुगप्रधानः सन्देहदोलावल्या (६८ पत्रे ) काष्ठदाहशीसादिकारणं आश्नित्य प्रावरणात्रयं त अस्ति, अथाह
"उस्सग्गनएणं सावगस्स परिहाण साडगादवरं । कप्पड पाउरणाई, न सेसमववायओ तिषिण ॥ ४६॥" ननु-मूलमन्थे तु न काऽपि श्रावकाणां प्रावरणं दृश्यते ? सत्यं, पर सामायिकस्थः श्रावको यतितुल्यः सर्वच प्रति-|| पादितः । यतीनां तु शीतायपवादे कल्पवयस्य क्रमेण प्रावरणं उक्तं, तथाहि ओघनियुक्तिभाष्य-जाहे सह वी न तरे, ताहे निविद्वेग पाउणे खोम। तेण वि असंथरंतो, दो खोमी पाउणा ताहे ॥ १॥ “तहबी असंथर तो तइआणं ओप्रिंण पाउणे” इति । ततः “पांगुरणं संदिसावेमि पांगुरणं पडिघाएमि" इति क्षमाश्रमणद्वयं दत्त्वा, गुरोः पार्वे आदेश लावा, प्रावरणं गृह्णतां 51 सांप्रतीनां शक्यभावे अपवादपदं अङ्गीकुर्वतां न दोषभाक्त्वम् । ननु-केषांचित् गच्छे गुरोः पार्थे “पांगुरणं संदिसावेमि | पांगुरणं पडिघाएमि" इति क्षमाश्रमणद्वयं अदत्त्वा एव पांगुरणं गृह्यते तत्कथम् ? उच्यते-दोष एव तेषां संभाव्यते, तबाऽर्थे ते एव प्रष्टन्याः, तत्क्षमाश्रमणद्वयं कुत्राऽन्तर्भवतीति वा ॥ १४ ॥
॥ इति सामायिकादौ उत्सर्गतः प्रावरणनिषेधाधिकारः ॥ ३४ ॥ ननु-प्रतिक्रमणस्थापने आत्मनां गच्छे क्षमाश्रमणचतुष्कं दीयते, तत्कुत्र प्रतिपादितं अस्ति ? उच्यते--"वंदितु चेइआई, दाई वजराई खमासमणे । भूनिहिअसिरो सयला-इयारमिच्छुक्कडं देई ॥१॥” इति श्रीजिनवलमसूरिकृत प्रति
145