SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ सामाचारीशतकम्। इति वदन्ति, सायन्तनाकाव्यत्ययकथने कारणमच तत्राविधिप्रयाग्रन्थे ॥७२॥ नन-श्रीखरतरगच्छीयाः श्राद्धाः प्राभातिकसामायिक्रमहणे पूर्व बइसणं संदिसाएमि वइसणं ठाएमि, पश्चात् सज्झायंप्रभात सासंदिसाएमि सजमार्य करेमि इति वदन्ति, सायन्तनसामायिकग्रहणे तु पूर्व सज्झायं संदिसावेमि सज्झायं करेसि, पश्चात् मायिके पूर्व बहसणं संदिसावेमि बइसणं ठाएमि इति ब्रुवते, तत्र किं व्यत्ययकथने कारणम् ? सामायिकविधेः तुल्यत्वात् उभयत्र, उच्च-18 बइसणाते-सत्यं, परं श्रीजिनवलभसूरिकृतपौषधविधिप्रकरणे श्रीजिनप्रभसूरिविरचितश्रीविधिप्रपाग्रन्थे श्रीपञ्चाशको च राधिकार रात्रिपौषधिकश्रावकस्य सामायिकग्रहणावसरे प्रातः बइसणाक्षमाश्रमणद्वयदानात् अनु स्वाध्यायक्षमाश्रमणद्वयदान ३३ प्रोक, पुनः तत्रैव पञ्चाशकचूादौ पौषधिकस्य सायं प्रथम स्वाध्यायक्षमाश्रमणद्वयदान, तदनु बइसणाक्षमाश्रमण-18 सामायियदानं उक्तं, यथा पौषधे तथा सामायिकऽपि उभयत्रापि कियाथा- सुल्यत्वात् , या श्रीआवश्यकचूर्णी प्राभातिकसा- कादौ उत्समायिकग्रहणे "उवविट्ठो पढई” इत्यादिपाउप्रामाण्यात्, 'उबविट्ठ'शब्देन बइसणा क्षमाश्रमणे, 'पढईशब्देन स्वाध्याय- तः पावरक्षमाश्रमणे, सायन्तनसामायिकग्रहणे तु सर्वेष्वपि स्वाध्यायक्षमाश्रमणाभ्यां, अनु बइसणाक्षमाश्रमणदान सम्मतं एव इतिगनिषेधाकिं विचार्य ? अव पीपधविधिप्रकरण-विधिप्रपा-पश्चाशकचूर्णि-आवश्यकचूर्णि-पाठस्तु तत्तद्वन्धविलोकनेन ज्ञातव्यः॥ धिकारः ॥ इति सामायिकग्रहणे प्रभाते पूर्व बइसणं ततः स्वाध्यायम् इति अधिकारः ॥ ३३ ॥ | ननु-"पावरणं पमुत्तूणं गिण्हत्ता मुहपत्ति । वत्थकायविसुद्धीए करेइ पोसहा इअं॥१॥” इति व्यवहारचूर्णिवच-151. स्कूण ७२॥ नात, तथा “सो अकिर सामाइ करितो मउडं अवगेइ कुंडलाणि नाममुई तंबोलपावारगमाइ बोसिरइ" इति आवश्यकचूर्णिपाटप्रामाण्याच, प्रावरणनिषेधे सति किमिति सामायिकपीषधादौ श्रावकैः प्रावरणं गृह्यते ? उच्यते यद्यपि
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy