________________
RECENERAGES
विधिप्रपायां "खमासमणदुगेणं सज्झायं च संदिसाविअ पुणो बंदिस नवकारडगं भणइ" इत्यादि, इत्थमेव श्रीतरुणप्रभसूरिभिः पडावश्यकबालावबोधे, तथाहि-"इरियावही पडिक्कमी तओ पछइ विसरता द्वादशावर्तवंदनक देइ करी प्रत्याख्यान कीजइ संक्षेपइ, तओ पछह एक खमासमणि सज्झाय संदिसाविय बीअखमासमणि सज्झाय कही तइय खमासमणपूर्वक आठ नमस्कार कही पछद एक खमासमणे कट्ठासणं संदिसाविय बीअ खमासमणे कठ्ठासणं पडिगाहेमि २ कही तइअ खमासमणी पांगुरणं संदिसात्रिय कही घउत्थ खमासमणी पांगुरणं पडिगाहेमि कही करी, वइसइ एतलइ सांध्य ४ सामायिक करण विधि हुयउ, सवारइ पुणि इरियावही पडिकमी पछइ पहिलं खमासमण देइ कडासणं संदिसाविय वीयखमासमण देइ कट्ठासणं पडिगाहेमि, पछइ खमासमण देइ सम्झायं संदिसाविय खमासमण देइ सज्झायं करेमि आठ नवकार कही पछइ खमासमण देइ पांगुण संदिसाविय स्खमासमण देइ पांगुरणं पडिगाहेमि कहई", इति ।
॥इति सामायिकग्रहणे ८ नमस्कारैः स्वाध्यायकरणाधिकारः ॥ ३१॥ ननु-पाभातिकक्रियायां उपधिप्रतिलेखनादिक्षमाश्रमणदानानन्तरं साधवः श्राद्धाश्च सर्वेऽपि प्रथम कम्बलं पश्चात् घस्त्रादि प्रतिलेखयन्ति, सायन्तन क्रियायां तु प्रथमं वस्त्रं ततः कम्बलं तत्कुत्र प्रतिपादितं अस्ति ? उच्यते-विधिप्रपायां तथा च तत्पाठः-"पुणो मुहपोत्तिं पडिले हित्ता खमासमणदुगेण उवहि पडिलेहणं संदिस्साविय कंवलवत्थाइ, अवरण्हे पुण वस्थकंबलाइ पडिलेहेइ" इत्येवं पोषधविधिप्रकरणादिषु अपि ज्ञेयं, वैपरीत्ये तु कारणं बहुश्रुता एष विदन्ति ॥ ॥ इति कम्बलवस्त्रादिप्रतिलेखने प्रभाते सन्ध्यायां च विशेषाधिकारः॥ ३२॥
143