SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ सागा, मुग्गगयं आमगोरसुम्मीसं । संसजए अ इयरा, तहवि हु, नियमा दु दोसायति ॥ १ ॥” इति आत्मसंयमविराध| नारूपौ द्वौ दोषौ इत्यर्थः ॥ पुनरपि तथैव श्रीकुमारपाल भूपालशुश्रूषितश्रीहेमचन्द्रसूरिभिः अपि उक्तं, तथाहि "आमगोरससंपृक्त-द्विदलादिषु जन्तवः । दृष्टाः केवलिभिः सूक्ष्मा-स्तस्मात् तानि विवर्जयेत् ॥ १॥" अत्र इदं रहस्य - अत्र सर्वत्र एवं प्रतिपादितं यदुत अनुत्कालितगोरसेन समं मीलिते द्विदलाने संमूर्च्छत्सूक्ष्मत्रसजीवविराधनादोषो भवति । ननु- मुखे यदा आमगोरसद्विदलान्नयोः संयोगो भवति, तदा सूक्ष्मत्रसजीवाः संमूर्च्छन्ति इति बहवो लोकाः प्रतिपादयन्ति तत्र किं उत्त रम् ? उच्यते - तयोः मुखसंयोगे तदुत्पत्त्यक्षराणि न दृष्टानि, प्रत्युत निषेधो दृश्यते । यदुक्तं श्रीजिनभद्रसूरि पट्टालङ्कारश्रीजिनचन्द्रसूरिविजयराज्ये श्रीमेरुसुन्दरनामोपाध्यायैः स्वकृतसाधिकशतप्रश्नोत्तरग्रन्थे, तथाहि - "बिदल किम जीव उपजड़ तन्त्रार्थे श्रीवडाकल्पना भाग्यमांहे गाहा कही जइ - "जइ मुग्गमासपमुर्ह, त्रिदलं कच्चंमि गोरसे पडइ । ता तसजीवुष्पत्तिं, भांति दहिए त्रि विदिणुवरिं ॥ १ ॥" अत्र काचा गोरसमाहि बिदलान्न पडइ तिवारइ सजीव उपजइ, पणि कंठतालुया नइ योगइ नही कह्या, वलि जिणदिहाडइ बिदल जिमइ छइ तिणदिहाडइ गोरस केइ नही जिमता, ते स्युं कारण ? तत्रार्थे ते वात अयुक्ता, जे भणी विदलान्न जेतलइ जिम वेतलड् उदराभियोग ते परिपक्क हुयच, ते भणी तिवारह तक्रादि लीजह तर दोष न हुवइ, तेह तक्रादिक उदराचि मुखि पडतां सामानि परिपक्क थायइ तेहभणी एह दोष नहीं, यतो "चिदलं कबंमि गोरसे पडइ" इतिवचनात् इति ६४ प्रभे ॥ ३७ ॥ ॥ इति अनुत्कालितगोरसेन समं मीलिते द्विदलाने दोषाधिकारः ॥ ३७ ॥ 143
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy