________________
Isi पडिकुटकुलं न पविसे, मामगं परिवज्जए । अचियत्तकुलं न विसे, चिअन्तं पबिसे कुलं ॥ १७ ॥ व्याख्या-प्रतिकुष्टं |
कुलं द्विविधम्-इत्वरं यावत्कथिकं च, इत्वरं सूतकयुक्तं, यावत्कथिकं अभोज्यं, एतन्न प्रविशेत् शासनलघुत्वप्रसंगात् । अत्राऽर्थे प्रशमरतिसूत्रवृत्ती अपि (४० पत्रे), तथा
"लोकः खल्वाधारः, सर्वेषां ब्रह्मचारिणां यस्मात् । तस्मालोकविरुद्धं, धर्मविरुद्धं च संत्याज्यम् ॥ १३१॥ व्याख्या-12 लोको जनपदः, खलुशब्दो अवधारणे, लोक एव आधारः सर्वेषां ब्रह्मचारिणां, यस्मात् ब्रह्म-संयमः सप्तदशभेदः, तद्योभागात संयमिनः तेषां सर्वेषामिति गच्छयासिनो गच्छनिर्गतानां च, तस्मात् लोके यद्विरुद्धं जात-मृतक-सूतक समूह-दा [निराकृतादिगृहेषु भिक्षादिग्रहणं अभोज्येषु च परिहार्य, तथा चाऽऽर्षे__“जे जहिं दुगुछिआ खलु, पवावणवसहिभत्तपाणेसु । जिणवयणे पडिकुट्ठा, वजे अब्बा पयत्तेण ॥१॥" यच्च लोकै
कदेशे विरुद्धं मद्य-मांस-लशुन-वीजानन्तकायादि धर्मसाधनविरुद्धं अनेकं तदपि परिहार्यमिति ॥ १३१ ॥ इतश्च लोकै| कवान्वेिषणं श्रेयोहेतुः इति दर्शयति । ननु-दशदिनादिमानं अपि कुत्राऽपि प्रोक्तमस्ति ?, उच्यते-श्रीव्यवहारभाष्यवृत्ती
श्रीमलयगिरिसूरिभिः दशदिनमानं उक्तं अस्ति, तथाहि-"जातसूतकं नाम जन्मानन्तरं दशाऽहानि यावत् , मृतकसूतकं मृतानन्तरं दश दिवसान् यावत् । १ । पुनरपि व्यवहारभाष्यवृत्ती प्रथमोद्देशके; तथाहि-"लौकिकं द्विधा, इत्वरं यावत्कथिकं च, तत्र इत्वरं मृतकसूतकादि तथाहि-लोकै सुतकादि दश दिवसान यावत् वय॑ते इति, यावत्कथिक बरुड-छिम्प-1 क-चर्मकार-डुम्बादि एते हि यावजीचं शिष्टैः संभोगादिना वय॑न्ते इति ।२। पुनः निशीथचूर्णी परिहारनिक्षेपाधिकारे
125