________________
'सामाचारीशतकम् ।
॥६१॥
सज्झायं वा करेइ" इत्यादि चउलहुअं तेर्सि एसो मे दोसरूवं चउविहा गाहा इत्तरिअत्ति सूअगगाहा निजूडा जे उप्पा- जातमृकया सिलागा पडिअत्ति, आवकहिआ जे जत्थ वीसए जादि जुंगिआ जहा दक्षिणापहे लोहगार कलाला लाडेसु, हातकसूतकनड-वरुडचम्मकारादि एए आवकहिआ ६" पुनः श्रीनिशीधचूणौँ “जे भिक्खू ठवणा कुलाई” इत्यादि उवणा पिण्ड निषेगाहा, समासो संखेने, लोइअ दुविहा इत्तिआ १ आवकहिआ २ इमे इत्तिरिआ सूअगगाहा कालावहीए जे ठप्पाकया ते 15 धाधिकारः | निजढा जेत्ति कुला जत्थ विसए जुंगिआ अभोज्या इत्यर्थः । कम्मेण वा सिप्पेण वा जाइए वा कम्मे एहा वि आसाधिका मोरपोसगा सिप्पेहिट्ठा एहाविआ तेरिमापतकरा निलेवा जातीए पाणा ढुंबा मोरुत्तिआय, खलुशब्दो अवधारणे, ते चेव अन्नत्य गिआ जहा सिंधूप निलेवगा इत्यादि । ७ पुनरेवमेव श्रीनिशीथषोडशोद्देशकभाष्यचूर्णिषु अपि तथाहि-]
"दुविहा दुगंछिआ खलु, इत्चरिआ हुँति आवकहिआ य । एएसिं नाणत, वुच्छामि आणुपुबीए ॥१॥ सूअगमयकुलाई, इत्तरिआ जे हवंति निजूदा जे जत्थ जुंगिआ खलु, ते हुती आवकहिआ उ ॥२॥ तेसु असण वत्थाई, बसही विष्परिणामो तहेव कुच्छिया। तेसिं पि होइ संका, सन्चे एआरिसा मन्ने ॥३॥” इति भाष्यम् । अत्र चूर्णिव्याख्या-1 सूअगगाहा कालावहीए जे वप्पाकया ते निजूढा, भक्तपानग्रहणादौ निषिद्धाः १ जे कुला जत्थ विसए जुंगिआ दुर्ग-15॥६॥ |छिआ अभोज्या इत्यर्थः, कम्मेण १ सिप्पेण वा २ जाइए वा ३, कम्मे न्हावियाइणो १ सिप्पे वि ठार न्हाविआइणो २ हिद्वान्हाविया तेरिमाजाइए पाणाइणो ३, पुनरपि श्रीदशकालिकसूत्रे पञ्चमाध्ययने श्रीहरिभद्रसूरिकृतायां तद्वत्तौ च.5 (१६६ पत्रे) सूतकादिकुले प्रवेशस्य वर्जनीयत्वेन उक्तत्वात् , तथाहि
122