________________
"छक्कायदयावंतो वि, संजओ कुणइ दुलह बोहिं । आहारे नीहारे, दुगंछिए पिंडगहणे अ॥१॥” इत्यत्र दुगंछिए । पिंडगहणे अ सूतक मृतक रजक वाकर प्रभृतिक जे छइ दुगंछित निंदित कुल तिहां पिंड असन-पान-खादिम स्वादिमरूप तणइ ग्रहणि हुंतइ इति संबंध करिवउ । ३ । ननु-काऽपि मूलसूत्र-भाष्य-चूर्णि-वृत्त्यादौ अपि अक्षराणि सन्ति ?* उच्यते-सन्तीति, श्रीसूत्रकृदङ्गसूत्रवृत्त्योः (१८० पत्रे ), तथैव उक्तत्वात् , तथाहि-"संपसारी कयकिरिए, पसिणायतणाणि 5 अ । सागारि अंच पिंडं च तं विज गरिजापिया॥१६॥" व्यायालेशः सागारिका शय्यातरः, तस्य पिण्ड-आहारं, यदि
का सागारिकपिण्डं इति सूतकगृहपिण्डं जुगुप्सितं वापसदांपेण्ड वा, चशब्दः समुच्चये । एतत्सर्व विद्वान-जपरिज्ञया । अपरिज्ञाय प्रत्याख्यानपरिज्ञया च परिहरेदिति" ९ अध्ययने १६ गाथायाम् ॥ ४॥ पुनः श्रीआचाराले द्वितीयश्रुतस्कन्धे प्रथमाध्ययने चतुर्थोद्देशके (३०५ पत्रे),
तथा हि-"भिक्खागा नामेगे एबमासु समाणा वा वसमाणा वा गामाणुगाम दूइजमाणे खुड्डाए खलु अर्थ गामे / संनिरुद्धाए नो महालए से हंता भयंतारो वाहिरगाणि गामाणि भिक्खायरि आए बयह' इति । दृत्त्येकदेद्यो यथावसमानाः' मासकल्पविहारिणः ते एवंभूताः, प्राघूर्णकान् समायातान् ग्रामानुग्राम दूयमानान् गच्छतः एवं ऊचुः-- 'यथा शुलकोऽयं ग्रामः अल्पगृहभिक्षादो वा, तथा संनिरुद्धः-सूतकादिना, नो महान्' इति पुनर्वचनं आदरख्यापवार्थ, अतिशयेन क्षुल्लक इत्यर्थः, ततो हन्त ! इति आमन्त्रण, यूयं भवन्तम्-पूज्याः बहिर्गामेषु भिक्षाचर्यार्थ ब्रजत इत्येवं यात्" इति । ५। पुनः श्रीनिशीथभाष्यचूर्णी यथा “जे भिक्खू दुगंछिअकुलेसु असणाइ-वत्थार-चसहि
124
पामा ११