________________
सामाचा-
रीशत
कम् ।
वनिक रानिहानि नामासिकं सांवत्सरिकं चेति । एषां कालस्तु उत्सर्गेण एवं उता, “अद्ध निबुद्ध विदे,
सु जातमकढुति गीअस्था। इअवयणपमाणेण, देवसि आवस्सए कालो॥१॥” रात्रिकस्य चैवं आवस्सगस्स समए, निद्दामुई चतितकसूतकआयरिआ। तहतं कुणंति जह वस-पडिलेहाणंतरं सूरो ।। २॥" अपवादस्तु देवसिकं दिवसतृतीयपहरादर्वाक अर्ध- पिण्डनियेरात्रं यावत्। योगशास्त्रवृत्तौ तु मध्याह्नादारभ्य अर्धरात्रं यावत् इत्युक्तं, रात्रिकं अर्धरात्रादारभ्य मध्याई यावत् । उक्तंच
धाधिकारः ___ "उग्घाडपोरिति जा, सइ अवस्सयस्सचुन्नीए । ववहाराभिप्पाया, भणंति पुण जाव पुरिमहूं ॥२॥" पाक्षिक- २१ चातुर्मासिकसांवत्सरिकाणि तु पक्षाद्यन्तेषु च स्युः । ९। पुनरपि श्रीदेवेन्द्रसूरिविरचितश्रीश्राद्धदिनकृत्यवृत्ती अपि अभाणि, तथाहि-'साधुवचनं उधाडा पोरिसी इत्यादि विभ्रमकारणं । १०।" पुनरपि श्रीदेवेन्द्रसूरिकृतप्रत्याख्यानभाष्येऽपि तथाहि-“साहुवयणं उम्घाडा पोरिसी तणुसुच्छया समाहित्ति" इत्यादि २५ गाथायाम् । ११ ।
॥इति उग्पाडा पोरिसी भणनाधिकारः ॥२०॥ ननु-श्रीखरतरगच्छे पुत्रादिजन्मनि तन्मरणे च जातमृतकं सूतकं गण्यते, तथाऽपि पुत्रस्य एकादशदिनानि पुत्र्याच द्वादशदिनानि यावत् तदहे खरतरसाधवो भिनान गृहन्ति, तपागच्छादिगच्छेषु तु केषुचित् न सूतकशङ्काश, तत्र मूलतः काऽपि शास्त्रे सूतकगृहवर्जनं समुपदिष्टं वर्तते न था ? उच्यते-श्रीजिनपतिसूरिभिः निजसामाचार्या प्रोक्तत्वात् , ति॥६॥ तथाहि-"संधवइसूरिपयकुलेसु वि दसाहं सुअसूअगकुलाणं च एगारसाहं पुत्तिआ सूअगं बारसाहं भयगकुलाणं च वजणं A॥ २१॥" एवं तरुणप्रभसूरिकृतश्रीपडावश्यकबालाचत्रोचे २ पुनरन्थमन्धीयगाधाबालावबोधब्याख्यानेऽपि यथा
12.0