________________
* सम्मतिरस्ति ? उच्यते-अस्तीति, कथं ? इत्याह-श्रीप्रवचनसारोद्धारसूत्रे (१६६ पत्रे ) ५९२ गाथाशकले तथैव । उक्तत्वात् , तथाहि-"उवगरणचउद्दसगं, पडिलेहिजइ दिणस्स पहरतिगे । उम्घाडपोरिसीए उ पत्तनिजोगपडिलेहा[3]
५९२ ॥" पुनस्तत्रैव अन्थे (४८ पत्रे ) १०६ गाथाव्याख्याने “साधुवचनं-उद्धाटा पौरुषी" इत्यादिकं विभ्रमकारणम् । ४ । पुनः श्रीहारेभद्रसूारेविराचेतावश्यकबृहद्भुत्ता (८५२ पत्रे) प्रत्याख्यानाधिकारेऽपि, तथाहि-"साहुणो| भणंति-उग्घाडापोरुसी ताव सो पजिमितो, परित्ता मिणति अपणो वा मिणति, तेणं से मुंजंतस्स कहितं ण पूरितंति ताधे ठाइदछ इति" । ५ । एवमेव श्रीआवश्यकलधुवृत्तावपि तिलकाचार्यकृतायां । ६ । पुनः श्रीआवश्यकवृत्तौ हारिभन्यां श्रीशीतलाचार्यसंबन्धिबन्दनाधिकारे (५१२ पत्रे), तथाहि-"जे तुझं भाइणिज्जा ते आगया वियालोति न पविद्वा, तेणं कहि, तुट्ठो, इमेसि पि रतिं सुहेण अज्झवसाणेण चउण्हवि केवलणार्ण समुप्पन, पभाए. आयरिया | दिसाउ पलोएइ, एत्ताहे मुहुत्तेणं एहिंति, पोरिसित्ति सुत्तं मण्णे करेंति अच्छति, उग्धाडाए अत्थपोरिसिति अतिचिराविएय ते देवकुलिअं गया, ते बीअरागाणा न आढयंति, दंडओऽणेण ठविणो पडिकतो, आलोइए भणति-कओ वंदामि ! भणति-जओ मे पडिहायति सो चिंतेति-अहो दुइसेहा निलज्जति"।७। इत्थमेव श्रीआवश्यकचूर्णावपि "उग्घाडाए अत्थ पोरिसिंति, अतिविराविए देवकुलिअं गया ते अपीअरागाणा ठायंति, दंडओ उविजं पडिकतो” इत्यादि. 14ननु-तपागलीयसूरिकृतेऽपि ग्रन्थे क्वाऽपि उग्घाडा पोरिसी भणिताऽस्ति ? उच्यते-अनेकेषु अन्येषु तथा चोकं श्रीतपागच्छनायकश्रीरशेखरसूरिणा स्वकृतश्राद्धविधिकौमुद्यां (४२० पत्रे), तथाहि-"तच प्रतिक्रमण पश्चभेदं
118
PARINEE