________________
सामाचा- रीशतकम्।
पौषधिका. नां पश्चिमरात्रौ नवी. नसामायिकग्रहणाधिकारः
॥ ५९॥
चेइए बंदिअ पुर्व व पुतिं पेहिअ नमुकारपुर्व सामाइअसुत्तं कड्डिअ संदिसाविअ सज्झायं कुणइ जाव पडिक्कमणवेला, तओ पुषविहिणा पडिकमिअ पडिलेहणाइअं करेइ" ।। एवं श्रीजिनप्रभसूरिभिरपि विधिप्रपायां अभाणि| "तओ पच्छिमरयणीए उद्विअ इरियावहि पडिक्कमिअ कुसुमिणदुस्सुमिणकाउसगं सय उस्सासं, मेहुणसुमिणे अदुत्तरस- यउस्सासं करिअ सक्कस्थयं भणि पुधुत्तविहिए सामाइयं काउं सज्झायं संदिसाविअ ताव करेइ जाव पडिकमणवेला" |२| एवमेव श्रीतरुणप्रभसूरिकृतषडावश्यकबालावबोधेऽपि ज्ञेयं ॥३॥ ननु-जीर्णग्रन्थस्याऽपि एतत्सम्मतिरस्ति ? उच्यते, श्रीपञ्चाशकचूणों तथैव प्रोक्तत्वात् तथाहि-"तओ राइए चरमजामे उद्विऊण इरियावहि पडिकमिअ पुर्विच पोत्तिं हि नमुहानमुई समाइरसुतं कहिअ संदिसाविअ सज्झायं कुणह" ॥४॥ इति ॥१९॥
॥ इति पौषधिकानां पश्चिमरात्रौ नबीनसामायिकग्रहणाधिकारः॥ १९॥ ननु-तपागच्छप्रमुखगच्छेषु साधवः पादोनग्रहरे प्रतिलेखनासमये "उग्घाडा पोरिसी" इति न भणन्ति किन्तु “बहु- पडिपुन्ना पोरिसी” इति, आत्मनां गच्छे तु "उग्घाडा पोरिसी” इति भणन्ति तत्र किं गच्छाचारः प्रमाणं ?, किंवा शास्त्रोतिः ? उच्यते-शास्त्रोक्तिरेव, का शास्त्रोक्तिः ? इत्याह-श्रीविधिप्रपायां (१४ पत्रे ) श्रीजिनप्रभसूरिभिः तथैव भणनात्, तथाहि-" तत्थ देवसिअ पडिक्कम रयणिपढमपहरं जाच सुज्झइ, राइयं पुण आवस्सयचुणिअभिप्पायेणं उग्घाडापोरिसिंह जाय, बवहाराभिप्पाएण पुण पुरिमहूं जाव सुज्झई" इत्यादि । १। एवमेव श्रीतरुणप्रभसूरिविनिर्मितश्रीपडावश्यकबालावबोधेऽपि ।२। ननु-प्राक्तनपूर्वाचार्यविरचितग्रन्थेष्वपि एत
118
उग्घाडा पोरिसीभणनाधिकारः२० ॥ ५९॥