________________
चलबलइ करी प्रमार्जिवाज कार्ज करइ, पणि महात्मानी परि मुख आगइ धरइ नही, तिहां आचरणाज प्रमाण इत्यादि" एवं तपागच्छाधिराजश्रीरजशेखरसूरिणाऽपि स्वकृतश्राद्धविधिविनिश्चये लिखितमस्ति, कायोत्सर्गकरणावमरे वन्दनकदानावसरे च "रजोहरणं परणपाधै मोक्तव्यमिति भणितमस्ति" ननु-तपागच्छीयसूरिप्रमुखैः साधुवत् रजोहरणधरणं निषिद्धं वर्तते तहि कथं तपागच्छीयश्चाद्धाः क्रियां कुर्वन्तः साधुवत् रजोहरणं विनति ? उच्यते-तत्राऽर्थे तद्गुरव एव प्रष्टव्याः, न वयं कांश्चन निन्दामः॥१८॥
॥इति श्रावकाणां चलबलकं नैश्चयिकं न भवतीति विचारः॥ १८॥ ननु-आत्मीयगच्छे पौषधिकाः सत्यपि सामायिकत्र ते पुनरपि रात्रिपश्चिमप्रहरे सामायिक नवीनं गृह्णन्ति, तत्कथं ? उच्यते-युक्तियुक्तत्वात् , का युक्तिः इत्याह-श्रूयतां, सामायिकस्य जघन्यो मुहूर्तमेकं, उत्कृष्टश्च अष्टौ यामाः कालो, ध्यानशतकेऽभ्यधायि, ततो गतरात्रे मुडूशेषे सामायिक गृहीतं आसीत्, पुनरग्रिमरात्रैरपि मुहूर्ते शेषे अष्टौ यामाः संपूर्णा बभूवुः, तत्संपूर्णताभवनेन सामायिककालोऽपि अष्टपहररूप उत्कृष्टः संपूर्णोऽजनिष्ट, पौषधश्च सामायिकानुगतोऽतः सामायिकं नवीनं अवश्यं ग्राह्यमेव ।।
ननु-नवीनसामायिकग्रहणे शास्त्राक्षराणि अपि सन्ति ! उच्यते-सन्तीति, कानीत्याह-श्रीजिनवल्लभसूरिभिः पौषधविधिप्रकरणे (३८ पत्रे) उक्तत्वादिति तथाहि-"तओ राईप चरमे जामे उद्देऊण इरियावहिलं पडिक्कमि सक्कथएण
Arco%
AA
117