________________
सामाचारीशतकम् ।
k%ARAKE
श्रावकाणां चलवलक नैश्चयिक न भवति इति अधिकारः १८
॥५८॥
पुनः समाचारहरी उपागजीवीही खंगाध्यायेगाडि “खेलिणकवि? दुर्ग पुण, अगीयसे हाइयाण संभाव। संभवइ निहत्थाण वि, कयाइ एगत्तभावंमि ॥१॥" इत्युक्तत्वात् , खेलिणकविट्ठकायोत्सर्गदूषणद्वयं, अगीतार्थशिष्याणां लगत् प्रोक्तं, गृहस्थस्य तु एतदूषणद्वयं, कदाचित् एकत्वभावं गतस्य भवदुक्तं परं न सर्वदा, एकत्वभावश्च गृहस्थस्य एकादशप्रतिमायामेव न अर्थात् । अत्र इदं रहस्यम्, कदाचित् यतनानिमिचं श्राद्धो रजोहरणं विभर्ति तथापि क्रियां कुर्वन् साधुवत् न मुखाग्रादौ रक्षति, यतः श्रीअनुयोगद्वारसूत्रवृत्त्योः (३० पत्रे) अपि रजोहरणादीनां यथोचितन्यापारनियोगे अर्पितत्वेन युक्तत्वभणनात् , तथाहि। “से किं तं लोगुत्तरियं भावावस्मयं जणं इमे समणे वा समणी वा सावओ वा साविआ वा तञ्चित्ते तम्मणे तल्लसे तदझवसिए तत्तिबज्झवसाणे तदट्ठोवउत्त तदप्पिअकरणे तब्भावणाभाविए (एगमणे अविमाणजिणबयणधम्मरागरत्तमणे) अण्णस्थ कत्थइ मणं अकरेमाणे उभओकालं आवस्सयं करेंति । से तं लोगत्तरि भावावस्सयं", अत्र "तदपिअकरणे" इति पदस्य वृत्तिर्यथा तदप्तिकरणः करणानि तत्साधकतमानि, देह-रजोहरणमुखवस्त्रिकादीनि तस्मिन् । आवश्यके यथोचितब्यापारनियोगेन अर्पितानि-नियुक्तानि येन स तथा सम्यक् यथास्थानन्यस्तोपकरण इत्यर्थः।
पुनरपि तपागच्छनायकत्रीसोमसुन्दरसूरि-श्रीजयचन्द्रमूरि-श्रीविशालराजसूरि-श्रीरत्नशेखरसूरि-श्रीउदयनन्दसूरिपदकमलसेविना शिष्यहेमहंसगणिना श्राद्धवराभ्यर्थनया कृते श्रीषडावश्यकबालावबोधेऽपि लिखितमस्ति यथा-"श्रावको वन्दनं ददन् चलवल केन प्रमार्जनस्य एव कार्य करोति म तु महात्मवत मुखाग्रे रक्षति, तथाहि--"वांदणा देतउ श्रावक
116
SAKAES
॥५८॥
N