________________
धरणां नित्यं कार्यमिति नाऽऽगतं, पुनः सामायिकोपकरणमध्येऽपि रजोहरणं भणितं नाऽस्ति । यदुक्तं श्रीअनुयोगद्वारचूणौ तथाहि-'सामाइयकडस्स समणोवासगरम नाविहे धम्मोनगरपणे पाणसे तं जहा-"ठवणार्यरिअ त्ति मुहर्पतिअति जबमालिअ त्ति दंडपाउछणं चे ति"पुनः चलवलकेन कायप्रमार्जनमपि निवारितमस्ति, यदुक्तं श्रीआवश्यकचूर्णों तथाहि-"गिहिणो GI कायपमजण, चलवलएणं तु जे अकीरति । इय वुपि न जुत्तं,जम्हा तं आगमविरुद्धं ॥१॥" अपरं च रजोहरणं यतीनामेव लिङ्गमस्ति, यदुक्तं श्रीउत्तराध्ययनसूत्रवृत्त्योः, तथाहि-"इसिज यं जीविअ बूहिअत्ता", अथाऽस्य वृत्तिः-ऋषिध्वज मुनिचिह रजोहरणादि । पुनरपि उक्तं-"दुविहे सुस्समण-सुस्सावगे एस गिहिजइ लिंग"। पुनः ओपनियुक्तो-(२१४ पत्रे आयाणे निक्खेवे ठाणनिसीयण तुयट्टसंकोए । पुर्व पमजणट्ठा लिंगट्ठा चेव रओहरणं ॥ ७१० ॥ इति पाठेनाऽपि रजोहरण यतिलिङ्गमेव उक्तम् । ननु-"खुरमुंडे लोएण व, रयहरणं उग्गहं च घेत्तूणं । सभणभूओ विहरइ, धम्म कारण फासंतो 51 ॥१॥” इत्यत्र एकादशप्रतिमायां श्राद्धस्य साक्षात् रजोहरणस्य दृश्यमानत्वात् कथं रजोहरणाभावः? सत्यं, एकादशप्रतिमापन्नस्य श्राद्धस्य "समणभूओ विहरई" इत्युक्तेन श्रमणतुल्यत्वात् , श्रमणस्य रजोहरणं सर्वेषां संगतमेव, अपि च माकनदशप्रतिमासु रजोहरणं अनुक्त्वा एकादशप्रतिमायां प्रोक्तं, अत एव विनिश्चीयते श्राद्धानां रजोहरणधरणं दश-15 प्रतिमासु नैश्चयिकं नाऽस्ति । पुनः श्रीपिण्डनियुक्तौ (५५ पत्रे) एकादशप्रतिमायां श्रावकस्य रजोहरणहेतुना लिङ्गप्रवचनाभ्यां साधर्मिकत्वं उक्तमस्ति, परं एकादशप्रतिमातो अर्वाक् दशप्रतिमासु श्रावकस्य रजोहरणरूपेण हेतुना लिङ्गन | साधुभिः समं साधर्मिकत्वं नोक्तम् ।