________________
सामाचा- सामाचारी २ षडावश्यकबालावरोध ३ स्वकृतग्रन्थेषु वारत्रयं सामायिकोच्चारलिखितेन स्वगुरूणां अभिप्रायः प्रादुष्कृतः, आवाणां रीशत- वदन्थपाठस्तु अत्र पूर्वमेव लिखितोऽस्ति, अतो वारत्रयमेव श्रावकाणां सामायिकदण्डकोच्चारः संगतिमङ्गति । पुनरपि केषुचलवलक
अपि ग्रन्थेषु श्रावकाणां एकवारं नामग्राहं सामायिकदण्डकोच्चारो लिखितो भवेत् तदा तद्विचारणाऽपि क्रियते, नाऽस्माकं नैश्चयिक मताभिनिवेशोऽस्ति, यत् सत्यं तदेव प्रमाणं नाऽन्यदिति ॥ १७ ॥
न भवति ॥५७18 ॥ सामायिकदण्डको वारत्रयं वाच्यः इत्यधिकारः ॥ १७ ॥
इति अ___ ननु-श्रीखरतरगच्छे श्रावकाः प्रतिक्रमणादिक्रियां कुर्वन्तः साधुवत् रजोहरणं चलवलकापरपर्यायं मुखाग्रादौ कथं न धिकारः रक्षन्ति ? उच्यते-श्रावकाणां रजोहरणधरणमेव नैश्चयिकं नाऽस्ति, कुतो मुखाग्रादौ रक्षणं ?, यदि कोऽपि चलवलक रक्षति तदापि प्रमार्जनादिना जीवयतनाहेतुः, कदाचित् चलवलकं न भवति तदा तद्विना प्रतिक्रमणं न शुध्यति इति, चलवलकं न भवेत् तदा प्रमार्जनादिक्रियां वस्त्राद्यञ्चलेनाऽपि कुर्वन्ति, यदुक्तं श्रीआवश्यकचूाँ, तथाहि-"रओहरणेणं पमज्जइ, जओ साहूणं उबग्गहिरओहरणमस्थि तं मग्गति असति पोत्तस्स अंतेणं" इत्यादि १ एवं पञ्चाशकचूर्णी अपि, तथाहि-'अप्रमार्जितो रजोहरणादिना दुःप्रमार्जितो अनुपयुक्ततया २॥ | ननु-किं पौषधिकस्य रजोहरणं अस्ति ? अस्तीति ब्रूमः, यतः सामायिकसामाचारी भणता आवश्यकर्णिकृता उक्तम्
५७ ॥ "रओहरणेण पमन्जई जइ साहूर्ण उवग्गहि रओहरणमथि तं मग्गइ असइ पोतस्स अंतेणं" इत्यादि, अत्र असति पोतस्स अंतेणं इति वचनादेव ज्ञायते, यदि औपग्रहिक रजोहरणं न मिलति तदा वस्त्रान्तेनाऽपि प्रमार्जयेत् , ततो रजोहरण
114