________________
*
*
ध्ययनाधिकारे (५४४ पत्रे)"काउस्सम्गं तओ कुजा" अयं पाठः सामान्यतः कायोत्सर्गाभिधायी अपि टीकाकृता "कायोसर्ग-चारित्र १ दर्शन २ श्रुतज्ञान ३ शुद्धिनिमित्तं कायोत्सर्गबयलक्षण जाती एकवचनं, ततो गुरुवन्दनाद् अनन्तरं कुर्याद्" इति व्याख्यातं, एवं अत्राऽपि आवश्यकचूयादिषु सामान्यतः सामायिकाभिधानेऽपि अम्यग्रन्थसम्मत्या संप्रदायाच तत् त्रयं अवसेयम् । ननु-रात्रिपौषधिकानां शयनावसरे सामायिकदण्डकत्रयं तु साक्षात् दर्शितं तत्सत्यं-परं अन्यत्र अन्यदा सामायिकग्रहणसमये न तत् त्रित्वं दर्शितं ?, सत्यं, यदि शयनसमयेऽपि तत्रयं अभ्यनुज्ञातं तदा सामायिकवतं उच्चरद्भिः सद्भिः विशेषतः तत् त्रित्वं वाच्यम् । तथा निशीथचूर्णी अपि सामायिकदण्डकत्रयोचारणं स्पष्टं उद्दिष्टं अस्ति,
राहि-"ए जहा जायं दायं वामपासे वि अस्स आयरिओ भणइ इमस्स साहुस्स सामाइअस्स आरुहावर्ण करेमि काउ-18 लस्सग्ग, अन्ने भणति उच्चारावर्ण करेमि काउस्सग्गं', उभयथाऽपि अविरुद्धे "अन्नत्य ऊससिएणं जाव वोसिरामित्ति, लो
गस्त उज्वोयगरे चिंतेता वा नमो अरिहंताणं पदित्ता पच्छा पचावणजेण सेहो सामाइयं तिक्खुत्तो कहइ" इत्यादि । 3 ननु-यदि भवतां गच्छे सामायिकग्रहणाधिकारे वारत्रयं सामायिकदण्डकोचार, तदा भवत्पूर्वजैः श्रीजिनवल्लभसूरिभिः पौषधविधिप्रकरणे । सामायिकोच्चाराधिकारे किमिति चारत्रयं सामायिकदण्डकोचारो न प्रतिपादितः? उच्यतेसत्यं, यद्यपि श्रीजिनवल्लभसूरिभिः आवश्यकत्तिचूर्ण्यनुसारेण (३२ पत्रे) "पंचमंगलं कड्डित्ता भणइ करेमि भंते सामान इयं" इत्यादिपाठः सामान्यतया एष लिखितः, तथापि तेषां अभिप्रायः तच्छिष्य-प्रशिध्यैः एव ज्ञायते न अपरैः, अत एवं तरपट्टपरम्परागतैः श्रीजिनप्रभसूरि १ श्रीजिनपतिसूरि २धीतरुणप्रभसूरिभिः ३ तदभिप्राय जाननिः विधिम्या १
113
**
**