________________
सामाचाशतकम् ।
॥ ५६ ॥
पाठो वारत्रयं पठितोऽस्ति । उच्यते - श्री व्यवहारभाष्ये चतुर्थदेश के यतीनां दीक्षाग्रहणे ( ५८ पत्रे ) प्रोकल्यात्, तथाहि"अष्णो वा थिरहत्थो, सामाइ अतिगुणमट्ठगहणं च । तिगुणं पादक्खिणं, नित्थारग गुरुगुणविबडी ॥ २०९ ॥ तट्टीकाकारैः मलयगिरिभिरपि त्रिः कृत्वः सामायिकोच्चारणं व्याख्यातमस्ति ४, पुनर्व्यवहारभाष्यटीकायां वर्त्रत्र लिखितं "यतीनां व्रतोच्चारे कार्यमाणे सति एकैकं व्रतं गुरुर्यदि धारत्रयं नोच्चारयति तदा गुरोश्चर्लघुनामप्रायश्चित्तापत्तिः स्वात् ", तथाहि ( ५८ पत्रे ) " अप्पत्ते अकहिते अणहिगय अपरिच्छ अइकमे पासे । एक्केको चउगुरुगा, चोअग सुत्तं तु कारविधं ॥ ३१॥ तिकस्य व्रतस्य वारत्रयं अनुच्चारणे एतेषु सर्वेषु प्रत्येकं एकैकस्मिन् प्रायश्चित्तं चत्वारो | गुरुकाः । ४ । ननु इदं सामायिकदण्डकोश्वारणं वारत्रयं तु यतीनां दीक्षाग्रहणादौ प्रतिपादितं न श्रावकाणां नामग्राहं ? | सत्यं, यद्यपि श्रावकाणां नामग्राहं न उक्तं, तथापि श्रकाणामपि सामायिकनवमत्र तोच्चारे कथं वास्त्रयं न उच्चार्यते ? व्रतोच्चारविधिः सर्वेषां सर्वत्र समानत्वात् श्रावकाणां साध्वनुगामिकियाकरणत्वोपदेशत्वाच्च । न च वाच्यं खरतरगच्छे एव वारत्रयं दण्डकोच्चारणं, अन्येष्वपि बहुषु गच्छेषु सम्यक्त्वनतशीलतायुधारे वारत्रयं तदुच्चारस्य पठ्यमानत्वात् । | ननु आवश्यकचूर्णि १ तट्टीका २ पञ्चाशकवृत्ति ३ नवपदप्रकरणविवरण ४ पौषधविधिप्रकरणादिषु ५ कथं सामायिकोचारस्य बहुत्वं न दर्शितम् ? उच्यते-- तत्राऽपि सामान्यतया उक्ती अपि जात्यैकवचनमिति न्यायेन बहुत्वं ज्ञेयं । यतो यथा ओषनिर्युको “सामाइय उभयकाल पडिलेहा" इति पाठे सामान्यतया सामायिकशब्द उकः, तथापि तद्वृत्तिकृता श्रीद्रोणाचार्येण 'सामाइअं ति' सामायिकं वारत्रयमाकृष्य स्वपितीति व्याख्यातं । एवं उत्तराध्ययनेष्वपि षड्भ्रिाध्ययने प्रतिक्रमणा
112
सामायिकदण्डको वारत्रयं
उच्चारणा
घिकारः
१७
॥ ५६ ॥