________________
आणं जोगाणं सकेति संधरणं काउं तो अब्भत्तटुं वचसति, असकेंतो पुरिमडायंबिलेगट्ठाणं, असकेतो निधीयं असकेंतो |पोरिसमाइ विभासा, अह चउत्थभत्तिओ छ8 ववसइ छट्टभत्तिओ अट्ठममिचादि विभासा" इति श्रीआवश्यकचूर्णो (२६४ पत्रे) अत्राऽपि चतुर्थभक्तिको अभूत् प्रथमदिने, अथ च द्वितीयदिने तपश्चिन्तनावसरे पष्ठमनोरधो जातः, ततः
षष्ठः कृतः ततो विचारयन्तु, तस्य षष्टकर्तुः प्रथमदिवसे चतुर्थभक्तिकत्वं कथितं, न पष्ठभक्तिकत्वं, एवं छट्ठभत्तिओ अट्ठमं xववसइ, अत्राऽपि अष्टमकर्तुरपि द्वितीयदिने पष्ठभक्तिकत्वेन प्रोक्तमिति । इति प्रत्यहं प्रत्याख्यानं एकोपवासस्य एव | कार्यते न षष्ठाष्टमादीनां इति ॥ १६॥
॥ इति अनेकोपवासमत्याख्याननिषेधाधिकारः ।। १६ ॥ 8 ननु-श्रीखरतरगच्छीयाः आसामायिकदण्डकोचा पारत्रय कुन्ति, तत्स्वगच्छपरम्परया किं वा ग्रन्थानुसारेण ।।
उच्यते-ग्रन्थानुसारेण एव, कथं ? इत्याह-श्रीजिनपतिसूरिभिः खकृतसामाचायाँ सामायिकदण्डकोच्चारस्य वारत्रयं पठनोपदेशात् , तथाहि-"पडिक्कमणाइमु सामाइदंडगो नवकारों अवारतिगंभणिजइ १" एवं श्रीजिनप्रभसूरिभिरपि अभाणि, तथाहि-"नमुकारतिगपुवं करेमि भंते ! सामाइयं इञ्चाइ दंडगं वोसिरामि पज्जतं वारतिगं कडिअ खमासमणेण इरिया पडिक्कमिअ" इत्यादि २ इत्थमेव श्रीतरुणप्रभसूरिभिरपि स्वकृतवालावबोधे प्रोचे, तथाहि-"मुहपत्ती पडिलेही एक खमा०
सामाइयं संदिसावेमि, बीय ख० सामाइयं ठाएमि ती० ख० देइकरी अर्धाचनतगात्र हुँ तउ तिण्ह नमस्कार कही त्रिणि दावार करेमि भंते. इस सामायिक सूत्र त्रिणि चार कहई" इत्यादि ३ । ननु-क्काऽपि जीर्णग्रन्थेऽपि सामायिकदण्डकोचार
211