SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ सामाचा रीशत कम् । ॥ ५५ ॥ श्रुता च ततः श्राद्धादिः चतुर्थ- पष्ठं- अष्टमं वा यावत् चतुस्त्रिंशत्तमं वा करोतु परं प्रत्यहं प्रत्याख्यानं एकोपवासस्य एव कार्यते न तु षष्ठाष्टमादीनां तेषां संज्ञामात्रत्वात् । अत्राऽऽह परः ननु प्रथमदिने अष्टमकर्तुः अष्टमकर्तृत्व न उच्यते, तदा तृतीयदिने तस्य कुतो अष्टमकर्तृत्वं अभ्यागतम् ! उच्यते-आगमादेव, कः आगमः ? इत्याह श्रीभगवती सूत्रे सप्तमशतके नवमोद्देशके ( ३२० पत्रे ), तथाहि 'तते णं से वरुणे नागनहुए अण्णया कयाइ रायाभिओगेणं गणाभिओगेणं वलाभियोगेणं रहमुसले संगामे आणसे समाणे इभलिए अममत्तं अणुवट्टेति अमभतं अणुवट्टेत्ता कोबिअपुरिसे सहावेद सहावेइसा' इत्यादि । पुनः श्रीपश्चमाङ्के एवं तृतीयशतके ( १७१ ) तथाहि - "ते णं काले णं ते पणं समएणं अहं गोयमा 1 छम्मत्थकालिआए एक्कारसवासपरिआए छट्टु छणं अणिक्खितेणं तवो कम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे पुषाणुवुद्धिं चरमाणे गामाणुगामं दूइजमाणे जेणेव सुसमारपुरे नगरे, जेणेव असोअयणसंडे उज्जाणे, जेणेव असोअवरपायवे, जेणेव पुढविसीलाबट्टओ तेणेव उपागच्छामि उवागच्छता असोगवरपायवरस हेड्डा पुढविसीलापट्टयमि अट्टमभत्तं परिगिहामि, दोवि पाए साहहु वग्धारि अपाणी एगपोग्गलनिविडुदिट्ठी | अणिमिसनयणे ईसिंपम्भारगएणं काएणं अहापणिहिएहिं गत्तेहिं सबिंदिएहिं गुत्तैर्हि एगराइयं महापडिमं उपसंपजित्ताणं विहरामि" इति, अत्र उभयवरुण १ श्रीमहावीरयोद्वितीयदिने पृष्ठभक्तिकनामत्वे सति तृतीयदिने अष्टमभक्तिकत्वं जाते, परं प्रथमद्वितीयदिनयोर्न अभूत् इति, तथा “अण्णे भणति एवं वितेअयं किं मए पच्चक्खातवं ? जइ आवस्सगमादि 110 यो विषीसं अनेकोप वासप्रत्या ख्यान निषेधा धिकारः १६ ।। ५५ ।।
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy