________________
लाप्रथमदिने तृतीयदिनप्रायोग्याणि आयाम-सौवीर-शुद्धविकटानि त्रीणि पानकानि ग्राह्याणि स्युः अष्टमभक्तिकत्वात् , परं न 18
चतुर्थषष्ठप्रायोग्याणि गानकानि, एन विकृयभनिकम्याऽपि महामुनेः प्रथमदिने एवं उष्णविकटमेव पानीयं उपादेयं
स्थात् न उत्स्वेदिमादिकं, असंगतं च एतत् , यतः तृतीयदिनात् उपर्येव तच्छरीरं देवताधिष्ठितं इति, प्रधमद्वितीयतृतीयलादिनेषु विकृष्टभक्तिकस्य शेपपानकानां अस्वीकारे भगवदाज्ञाभङ्गः स्यात् , यतो विकृष्टभक्तिकरूप एक उष्णं विकटमेव । पानकं अनुज्ञातं, यदाह-श्नीभद्रबाहुस्वामी श्रीकल्पसूत्रे साधुसामाचार्या, तथाहि
'विकट्ठभत्तिअस्स मिक्खुस्स कप्पति एगे उसिण विथडे' इति, किं च युगपत् अष्टमप्रत्याख्याने प्रथमदिने चतुर्विधाहारपरिहारिणः अग्रिमदिनद्वये पानकाहारकर्तुः अधमप्रत्याख्यातुः प्रागदिने कथं प्रत्याख्यानं संगति अङ्गति ? । तथा| अष्टमप्रत्याख्यानकृत् , उपासकः पाण्मासिकतपश्चिन्तनावसरे आद्यदिने अष्टमं कर्तुं शक्नोमि इति उक्ती सत्यां, द्वितीयदिने किं तपः कर्तुं शक्नोमि इति ब्रूयात् ? एवं तृतीयेऽपि दिने किं ब्रूयात् ! न च वाच्यं दिनत्रयेऽपि अष्टमं कर्नु शकोमि इति वक्तव्यं अनवस्थाप्राप्तः, कथं तृतीयदिनेऽपि? यदि अष्टमप्रत्याख्यानं करोति तदा पुनः उपवासद्वयं अग्रेऽपि कर्तव्यं स्यात्, तदकरणे च अष्टमशब्दप्रतिज्ञाभङ्गः स्यात्, तथा अष्टाहिकां कर्तुकामस्य श्राद्धादेः प्रथमदिने एव अष्टादशभक्तयुगपत्प्रत्याख्याने एकस्य कस्याऽपि कथंचित् उपवासस्य भङ्गे अष्टाहिकाया अपि भङ्ग आपोत, पुनरपि । किनाऽपि उपचासयं कृतं आसीत् , पश्चात् अकस्मात् तृतीयोपवासः कृतः तस्य अष्टम कथ्यते न था? । अथ यदि पहाटमादीनां उच्चाररूपता स्यात् , तदा अभकार्थादिवत् तेषामपि आकारयत्यापतिः स्यात् न पसा वाऽपि दृष्टय
Jog