________________
सामाचा-18"लोइओ दुविहो इत्तरिओ आवकहिओ अ, इत्तरिओ सूर्यगादिसु दसादिदिवसपरिवजणं, आवकहिओ जहा नट्ट-बरुड- तसम्मरीशत- छिपग-चम्मार झुंबा य, लोउत्तरिओ सेजादाण-अभिगमसहादि आवकहिओ रायपिंडो इति ३। पद्मपुराणेऽपि उक्तम्- रस केबलिकम् ।
"मते स्वजनमात्रेऽपि, सूतकं जायते किल । अस्तंगते दिवानाथे, भोजनं क्रियते कथम् ? ॥१॥” तथा लौकिकसूत-13ापत्नत्तस्त
कमपि एवं, तथाहि-"सूतकं वृद्धिहानियां, दिनानि त्रीणि द्वादश । प्रसूतिस्थानमासैकं, वासराः पश्च गोत्रिणाम् ॥१॥ कथन निषे॥ ६२॥
प्रसूतिं च मृते बाले, देशान्तरमृते रणे । सन्ताने मरणं चैव, दिनैकं सूतकं मतम् ॥ २॥ यद्दिने सूतके जाते, गते धाधिकारः द्वादशके दिने । जिनाभिषेकपूजाथा, पात्रदानेन शुध्यति ।। ।। पचहा धूतकं क्षत्रे, शूद्रे पक्षकसूतकम् । दशहा ब्राह्मणे का विद्धि, द्वादशहा वैश्यमाचरेत् ॥ ४॥सतीसूतकं हत्या च, पापं पाण्मासिकं भवेत् । अन्येषामात्महत्यानां, यथापाषं च कल्पयेत् ॥५॥ अम्बी-चेटिका-महिषी-गोप्रसूतिगृहाङ्गणे । सूतकं दिनमेकं स्यात् , गृहबाह्ये न सूतकम् ॥६॥ दासी दासस्तथा कन्या, जायते वियते यदि । त्रिरात्रं सूतकं ज्ञेयं, गृहमध्येऽतिदूषितम् ॥७॥ यदि गर्भविपत्तिः स्यात्, श्रवणे वाऽपि योषिताम् । यावन्मासं स्थितो गर्भ-स्तावदिनानि सूतकम् ॥८॥ महिषीपक्षकं क्षीरं, गोक्षीरं प दिना दश। अष्टकं च अजाक्षीरं, पश्चात् क्षीरं प्रवर्तकम् ॥९॥ इत्यादिवशासनपरशासनसम्मत्या समर्थितं सूतकवर्जनम् ॥ २१॥ ॥इति जातमृतकसूतकपिण्डनिषेधाधिकारः ॥२१॥
॥ २॥ ननु-खरतरगच्छीयाः श्राद्धाः प्रतिक्रमणसूत्रान्ते उत्तिष्ठन्तः "तस्स धम्मस्स केवलिपन्नत्तस्से ति" वाक्यं न कथयन्ति, चाचा अनुच्चरन्तो मनस्येव तदर्थ ध्यायन्तीति, अन काऽपि ग्रन्थसम्मतिरस्ति ? उच्यते-अस्तीति, श्रीजिनपतिसूरिभिः।
124