________________
1496
सामाचारीशत
॥१४२॥
ननु-देववन्दनाऽनन्तरं श्रीआचार्य भिन्न-इत्यादि क्षमाश्रमणचतुष्टयादारभ्य क्षेत्रदेवतास्तुतिपूर्वकवन्दनद्वयदानेन नमोऽहंसिद्धा इत्यादिपर्यन्तं आन्तरणीनामकः छन्दनादोषः प्रतिपादितोऽस्ति, अतः पाक्षिकप्रतिक्रमणे क्षामणाकाले परस्पर तिक्रमणे आंतरणीदोषो न गण्यमानोऽस्ति, तत् काऽपि प्रतिपादितमस्ति न वा! उच्यते-श्रीजिनपतिसूरिसामाचार्या स्पष्टं तदक्ष
आन्तरीराणि सन्ति, तथाहि-"पक्खियपडिकमणे पुढोकथ आलोयणं मोर्नु परोप्परं एग मंडलीए न छंदणा दोसो अओ मुह
नामकछपत्ति पडिलेहिजई" १ एवं श्रीजिनप्रभसूरिकृतविधिप्रपायामपि, तथाहि-"पक्खियपडिक्कमणे पत्तेअखामणकुणताणं पुढो ।
न्दनादोषाकय आलोयणं मोत्तुं नस्थि छंदणादोसो अओ चेव अम्ह सामाचारीए मुहपत्तिआ पत्ते खामणानन्तरं पडिलेहिज्ज इत्ति २] एवं तरुणप्रभसूरिकृत-बालाववोधेऽपि ज्ञेयम् ३ ॥
देवसियं ॥ इति पाक्षिकपतिक्रमणे क्षामणायां न आन्तरीणानामकः छन्दना-दोषाधिकारः ।। ६६॥
राइयं पाठननु-देवसियं वश्कतं कियन्तं कालं कथ्यते ?, कियन्तं कालं च राइयं वइकंतं पठ्यते ? उच्यते-प्रादोषिके प्रतिक्रमणे कालाधिरात्रिप्रथम प्रहरं यावत् देवसियं कथ्यते, पूर्वाहे तु दिवसप्रथमप्रहरं यावत् राइयं कथ्यते, यदुक्तं श्रीआवश्यकचूर्णी (५१ पत्रे) कारच ६१तृतीयाध्ययने, तथाहि-"एवं देवसिओ वंदणग विहाणं भणियं । रत्तिमाइसुवि जेसु ठाणेसु दिवसग्गहणं तत्य राई। गादी वि भाणियथा । पादोसिए जाव पोरसी न उग्धाडेइ तात्र देवसि भण्णइ, पुचण्हे जाव पोरिसी न उग्घाडेइ ताव | राश्यअं" इत्यादि ।। ६७ ॥
॥१४२॥ ॥ इति देवसि राइयं पाठकालाधिकारः॥ ६७ ॥
284