________________
किमपि न आनाय्यं किं तु संघाटकं प्रति पृष्ठा नाविंशति वर्षपर्यायं विना योगपट्टादिन ग्राह्यं । ९ । सन्निधिधारणवर्जन । १० । संस्तार के सामान्यतपोधनस्य कम्बलिका निषिद्धा ग्लानवर्ज। ११ । क्रीतादिना वस्त्रादि अपूर्व न आनाय्यं 1१२ । सागारिकसमक्षं गाढकलहे आचाम्लं अज्ञाते निर्विकृतिकं । १३ । सागारिकेभ्यो याचकेभ्यश्च निजान्नपानादि न देयं । १४ । उपाध्यायवाचनाचार्ययोः मण्यक्षपूजानिषेधः । १५ । गुरोराज्ञया विहारो गमनागमनादिकं । १६ ।। उपाध्यायवाचनाचार्याणां प्रान्तानामेव उपयोगकरणं गाचार्यवत् । १७ । उपाध्यायवाचनाचार्याणां आरात्रिकावतारण न । १८ । प्रथमदिने आचार्योपाध्यायवाचनाचार्यः यथाज्येष्ठं रात्रिक पादशौचं कार्य ।१९। उपाध्यायवाचनाचार्याणां पृष्ठपट्टे कम्बलं वस्त्रं च नाऽस्ति । २० । भोजनकाले आचार्योपाध्यायाग्रे पट्टकं धार्य, न वाचनाचार्याग्रे । २१ । व्याख्यानारम्भ गच्छाधिपतेः नमस्कारकथनं प्रतिक्रमणे तन्नाम कथनं च । २२। दीक्षादानं मूलगुरोस्तदाज्ञया आचार्याणां च ६
२३ । सागारिकदृष्टौ उच्छोञ्छनाभ्यंगनिषेधोऽन्यत्र हस्तपादमुखशौचात् ।२४। वर्षाचतुर्मास्यां एका विकृतिः वीरकल्याणके च बालग्लानवर्ज । २५ । राद्धकाचरनिषेधः।२६। देवस्वं ज्ञानस्वं च न वाऽपि व्यापार्य देवकार्यादन्यत्र । २७॥ पूर्णिमाऽमावास्योः नन्दीश्वरदेववन्दनं । २८ । कार्तिकचातुर्मासिकं पारणं बहिर्विधेयं यतनया । २९ । गुरुरूपद्रव्यमपि देवस्व-ज्ञानस्ववत् । ३० । अकाले संज्ञायां यथा उपवासः प्रवेश्यः । ३१ ! अष्टमीचतुर्दश्योः पादशौचवर्ज उच्छोलना-1 निषेधः करणे उपवासः । ३२ । उत्सर्गेण दुग्धनिषेधः यः कश्चित् लंघयिष्यति तस्याज्ञाभंगः इति ॥ ३३ ॥
॥ इति व्यवस्थापत्राधिकारः।। ६५ ।।
283