________________
सामाचा
शतकम् ।
॥ १४१ ॥
पंथे सइजाय दुप्पडिलेहण गोअरचरिअभंगेत्ति जहाजे साहूणो विश्सामिअ विस्सामिअ सुह बिहारो पुच्छि अव ॥ ६७ ॥ साहूणं पढभो- वहाणे वुढे उत्तरज्झयणाइ जोगा वोढवा ॥ ६८ ॥ वीरस्स छ कल्लाणा य ॥ ६९ ॥ " ॥ इति श्रीजिनपतिसुरिसामाचार्यधिकारेः ॥ ६४ ॥
ननु - श्रीखरतरगच्छे एतत्सामाचारीत्र्यातिरिक्तं व्यवस्थापत्रमपि किमपि वर्तते न वा ? उच्यते वर्तते एव साधूनां शिक्षारूपं, तथाहि
सर्व वस्त्रपात्रादि विहृत्य मूलगुरुभ्यो निवेदनीयं । १ । प्राभृतकादिपरिष्ठापने आचाम्लं अन्यत्र चातुर्मासिक-सांवत्स रिकपारणात् । २ । पात्रक्षालने कल्पपरिष्ठाने निर्विकृतिकं । ३ । गुरुणासह संस्तारक- मुखवस्त्रिकाऽप्रतिलेखने निर्विकृतिकं मार्गश्रमग्लानत्वादिकारणं विना । ४ | गुरोरनापृच्छया साधुभ्यो वस्त्रादिदानं न कार्यम् । अन्यत्र पृथक् संघाटकान् । ५ । पात्र त्रेपणक घटभंगे आचाम्लं । ६ । चेतणी ढांकणी प्रभृतिभंगे निर्विकृतिकं । ७ । आत्मरुच्या गृहस्थपार्श्वात्
१ गच्ठपतिः पञ्चनदीः साधयति सूरिम आशयति । प्रत्यहं द्विश्वसूरिभद्रजपं करोति । खरतर श्रादगृहे उभयकाहसप्तस्मरणं [ गुणनं ] खरतरश्रादः सदा शिवचटी २००० गुणनीया । श्राः स्वगृहे मासमध्ये भाषायं कार्ये सति सामर्थ्य खरतर साधुभिः प्रकाशनं कार्य । एते सप्त वरः श्रीजिनदत्तसूरीणां पार्श्वे योगिनी मार्गिताः । योगिनीदत्ता तु एते । प्रतिग्रामं एकः श्रादो दीक्षः प्रायसः खरतरश्राद्धो निर्धनो न । खरतरश्राद्धः कुमरणेन न त्रियते। साध्वी स्त्रीधर्मे न म्बरवरश्राद्धं शाकिनी न उरुति । जिन्दसूरिनाना विद्युद्भयं न खश्वरथादः सिम्पुरेशे गत्वा काभवान् भविष्यति । इति जिनदत्तसूरीणां सह वराः योगिनी दशाः इति जीर्ण-पत्रे ॥
282
व्यवस्थापत्राधिकारः
દય
॥ १४१ ॥