SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ॥४८॥ पडिक्कमित्तु निस्सल्लो, दित्ताण तओ गुरुं । काइरसग्गं तओ कुजा, सबदुक्खविमुक्खणं ॥४९॥ कि तवं पहिवनामि ?, एवं तत्य विचिंतए । कालस्सग्गं तु पारिचा, करिया जिणसंधवं ॥५०॥ पारियकालस्सग्गो, वंदित्ताण तओ गुरुं । तवं संपडिवजित्ता, करिज सिद्धाण संथवं ॥५१॥ पारिअकाउस्सग्गो कंदिताण । तओ गुरू संपडिवजिचा करिज सिद्धाण संघवं ।। ५१ ॥” इति । __ अथ पाक्षिक-चातुर्मासिक-सांवत्सरिक-प्रतिक्रमणानुक्रमः कथ्यते, तत्र पाक्षिकप्रतिक्रमणमाचरणा चतुर्दश्यांतत्र साधवः सूक्ष्मवादरातिचारजातस्य विद्योधनार्थ सदा दिवसनिशाचसानेषु प्रतिक्रमणं विदधाना अपि पक्षचतुर्माससंवत्स रेषु विशेषेण प्रतिक्रमणं कुर्वन्ति, उत्तरकरणविधानार्थ, तथाहि-यथा कश्चित् तैलादिभिः कृतवपुःसंस्कारोऽपि धूपविलेपKानभूषणादिभिः उत्तरकरणं विधत्ते, तथा साधवोऽपि शुद्धिविशेष कुर्वन्तीति । किंवा "जह गेहं पइदिवस, पि सोहि ओ तब त्रि पक्खसंघीसु । सोहिजइ सविसेस, एवं इहयं पि नायनं ॥ १॥" तथा नित्यप्रतिक्रमणे कश्चिदतिचारो विस्मृतः स्यात् स्मृतो वा भयादिना गुरुसमझ न प्रतिक्रान्तः स्यात् परिणाममान्धाद् असम्पछ प्रतिकान्तोच्चारणाद् अतः पाक्षिकादिषु तं प्रतिकामन्ति । तत्र पाक्षिके पूर्ववत् दैवसिकं प्रतिक्रमणसूत्रान्तं श्रीतरुणप्रभसूरिवचनेन "वदामि जिणे चउवीसमि" ति पर्यन्तं भणित्वा प्रथमक्षमाश्रमणेन इच्छाकारेण "संदिसह भगवन् पक्खियमुहपत्ति पडिलेहेमि, चतुर्मासिके चनमासी मु०, संवच्छरिए संवच्छरिय मु०" इत्युक्त्वा द्वितीयक्षमाश्रमणं दत्त्वा मुखवस्त्रिका प्रतिलेख्य वन्दनकै दचे। अत्रान्तरे वृद्धसाधुः पक्ति-"पुण्यवन्तो देवसिने" स्थानके पाक्षिक-चातुर्मासिक-सांवत्सरिक भणिग्यो छींक राखज्यो CSCENT प्रतिक्रान्तः स्यात पाय ॥ १॥” तथा नियाद गेहं पइदिवस, पि कीसमितिकामन्ति । तत्र पाक्षिक ॐ 329
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy