________________
सामाचारीशतकम्।
श्रावक | तिक्रमण विधिरधिकार
१६४॥
तमेऽध्ययने कोऽपि स्वल्पः प्रतिक्रमणानुक्रमः (५४० पत्रे) प्रतिपादितो नाऽन्यत्र वाऽपि, तत्राऽपि साधुमुद्दिश्य न श्राद्धं । सांप्रतं क्रियमाणप्रतिक्रमणानुक्रम इयान विस्तरः--कोऽपि पूर्वधरादिप्राक्तनसूरिविनिर्मितग्रन्धानुसारी कोऽपिच स्वगच्छसंप्रदायगभ्यः । श्रीउत्तराध्ययने प्रतिक्रमणानुसारेण क्रम एवं, तथाहि___ "पोरसिए चउम्भागे, वंदित्ता ण तओ गुरुं । पटिरिता कारस, सियु पडिलेहए ॥ ३७॥ पासवणुचारभूमि च, पडिलेहिज जयं जई। काउस्सगं तओ कुजा, सबदुक्खविमुक्खणं ।। ३८॥ देसियं च अईयारं, चिंतिम अणुपुवसो। नाणमि दंसणे घेव, चरितमि तहेव य ॥ ३९ ॥ पारियकाउस्सागो, वंदित्ता य तओ गुरुं । देसिअंतु अईयारं, आलोइज जहकम ॥ ४०॥ पडिक्कमित्ताण निस्सलो, वंदिचाण तओ गुरुं । काउस्सगं तओ कुजा, सबद
खविमुक्खणं ॥ ४६॥ सिद्धाणं संथवं किञ्चा, वंदित्ताण तओ गुरुं । थुईमंगलं च काउणं, कालं संपडिलेहए ॥४२॥" I इति देवसिकप्रतिक्रमणानुक्रमः। __ "पढम पोरिसिं सल्झायं, बीअं झाणं झियायई । तईयाए निद्दमुक्खं तु, चउत्थी भुजोबि सज्झायं ॥ ४३ ॥ पोरि
सीए चउत्थीए, कालं तु पडिलेहए । सज्झायं तु तओ कुजा, अबोहंतो असंजए ॥४४॥ पोरिसीए चउम्भाए, वंदित्ता *ण तओ गुरुं । पडिक्कमित्तु कालस्स, कालंतु पडिलेहए ॥४५॥ आगए कायबुस्सग्गे, सबदुक्सविमुक्खणे । काउस्सगं तओ कुजा, सबवुक्खविमुक्खणं ॥४६॥ राईयं च अईयारं, चिंतिज अणुपुषसो । नाणमि दसणंमि अ, चरित्चमि तवंमि अ॥४७॥ पारिसकाउस्सग्गो, वंदित्ताण तओ गुरुं । राईयं तु अईयारं, आलोइज जहकर्म
१६४॥
328