SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ 326 XCX -345528******* प्रभसूरिवचनात् साधुः 'परसमये'त्यादि गाथात्रयरूपां वर्धमानस्तुतिं मन्दमृदुस्वरेण पठति । श्राविकास्तु संसारदावेति, ततो 'नमुत्युण मित्यादि भणित्वोत्थाय देवान् वन्दते । यत उक्तं "इच्छामो अणुसदि, ति भणिय उववसिअ पढइ तिन्निथुई । मिउसदेणं सक्कत्वयं, इओ चेइए वंदे ॥१॥" । उभयोरपि आवश्यकयोः आद्यन्तेषु माङ्गल्यार्थ चैत्यवन्दने आधिकृतेष्वपि यदहमुखे प्रदोषे च विस्तरतो देववन्दनं || तद्विशेषमाङ्गल्यार्थ कालवेलाप्रतिवद्धत्वेन च संभाव्यते, अन्यथा वा कारणं यथागर्म ज्ञेयं, ततः साधुः पौषधीकः श्राद्धश्च प्रथमक्षमाश्रमणेन भगवन् 'बहूवेलं संदिसावेमि' १द्वि०क्ष भगवन् बहवेलं करेमि २ तृ. क्ष० श्रीआचार्यमिश्र ३१० क्ष. श्रीउपाध्यायमिश्र ४१०५० सर्वसाधुवन्दनं ५। अत्र बहूवेलमित्यादि एतस्य अयमर्थः-सर्वकार्याणि श्रीगुरुप्रश्नपूर्वकं कार्याणि, ततश्च दिवसमध्ये लघुलघुकार्येषु पुनः पुनःप्रश्नं कर्तुं दुःशक्यं, अतस्तेन क्षमाश्रमणद्वयेन तहधुलघुकार्यMiकरणविषये श्रीगुरूणां अनुमति मार्गयति, बहुवेलासंभवीनि कार्याण्यपि बहुवेलेति उच्यन्ते इति संभाव्यते, सुधीभिस्तु अन्यथाऽपि यदागर्म विचार्यमत्रापि प्रतिक्रमणे पश्चविधाचारविशुद्धिविधिः पूर्ववद्भाव्यः, इत्यनेन रात्रिप्रतिक्रमणं पूर्ण जातं । ततः कम्मभूमि १ अट्ठावयंमि उसभो० २ इत्यादीनि कुलकानि मङ्गलार्थ पठति, अत्र रात्रिप्रतिक्रमणे आदी प्रतिक्रमणस्थापनात आरभ्य प्रान्ते क्षमाश्रमणपञ्चकं यावत् सर्वत्राऽऽन्तरणीदोषः, तथा कोऽपि रात्रिप्रतिक्रमणं यदि पश्चात् स्थापयति स पृथगेव क्रियां करोति, परं सायन्तनप्रतिक्रमणे इव न पश्चादापतति । तथैव प्रवृत्तिदर्शनात् इति रात्रिप्रतिक्रमणं २ ॥ ननु-मूलसूत्रे क्वाऽपि प्रतिक्रमणानुक्रमो निर्दिष्टो वर्तते न वा? उच्यते-श्रीउत्तराध्ययनसूत्रे पड्रिंशति 327
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy