SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ मामाचा- रीशतकम् । स्सग्गो ॥ २८॥" पूर्व चारित्राद्याचाराणां प्रत्येकशुद्धये पृथक कायोत्सर्गाणां कृतत्वेन सांप्रतं तेषां समुदिताना अतिचारान् श्रावक-प्रप्रतिक्रमणेनाऽशुद्धान् शोधयितुं अयं कायोत्सर्गः संभाध्यते, अत्र च कायोत्सर्गे श्रीवीरकृतं पाण्मासिकतपश्चिन्तयति तितिक्रमणश्रीवर्धमानतीर्थे वर्तमानः त्वं रे जीव ! श्रीवर्धमानकृतं पाण्मासिकं तपः कर्तुं शक्नोषि न वा! इत्यादि । तपोवि- विधिर|धिश्च श्रीआगमोक्तो यथा धिकार kil प्रथमतीर्थकरस्य तीर्थे वार्पितं तपो भवति, मायावतीरङ्कराणां अष्टमासिकं तपः, श्रीवर्धमानस्वामितीर्थे तु पाण्माहासिकं तपो यदाहH "संवच्छरमुसभजिणो, छम्मासे बद्धमाणजिणचंदो । इय विहरिया निरसणा, जइ जाए ओवमाणेण ॥” ततश्च पाण्मा|सिकं क्रमाद्वाऽन्यत् तपश्चिन्तयन् यत्कर्तुं शक्नोति तन्मनसि निधाय कायोत्सर्ग पारयित्वा मुखवस्त्रिकादिप्रतिलेखनापूर्व वन्दनकद्वयं दत्वा मनश्चिन्तितं प्रत्याख्यान विधीयते, उक्तं च__ "तत्थ य चिंतइ संजमजोगाण न जेण होइ मे हाणी । तं पडिवजामि तवं, छम्मासं ता न काउमलं ॥१॥ एमाइ इगुणतीसूणीअं पि न सहो न पंचमासमवि । एवं च-ति-दु-मासं, न समत्थो एगमासमपि ॥ २॥ जातं पि तेरसूर्ण, १६३॥ चउतीसइतो दुहाणीए । जाव चउत्थतो अंबिलाइ जा पोरिसि नमो वा ॥ ३ ॥ जं सकर तं हिथए, घरेउ सर्वपि |पेहए पुतिं । दार वंदणमसढो, तं वि अ पञ्चक्खए विहिणा॥ ४॥" तदनु च 'इच्छामो अणुसट्टि' ति भणित्वा श्रीतरुण 326
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy