________________
तक्रमणे शतं यादी वचनात् चिन्तयति, वायति पक्षनकायोत्सर्गे एकं चतुर्विंशतिस्तव
दर्शनज्ञानातिचारविशुद्धयर्थ कायोत्सर्गत्रयं करोति, प्रथमकायोत्सर्गे एक चतुर्विशतिस्तवं चिन्तयति, द्वितीयेऽप्येक 5 'साय सयं गोसद्ध ति' वचनात् चिन्तयति, 'सायेति अत्र अनुस्वारलोपः प्राकृतत्वात् कृतः। ततः सायं-सम्भ्यायां, प्रतिक्रमणे शतं पादानां, तत्र श्लोकस्य चतुष्पादरूपत्वात् पञ्चविंशतिश्लोकानां चतुर्भिर्गुणने शतं पादानां भवति । 'मोसे ति प्राभातिकोद्योतकरद्वये अर्ध वातस्य भवति, पादानां पश्चाशदित्यर्थः । इति श्रीप्रवचनसारोद्धारे (४३ पत्रे) (१८५ गाथावृत्तौ। तृतीये तु निशातिचारान चिन्तयति, इह पूर्वोत्तयुक्त्या चारित्रातिचारस्य ज्ञानाद्याचारेभ्यो वैशिष्वेऽपि यदेकस्यैव चतुर्विशतिस्तवनचिन्तनं तद्राची प्रायोऽल्पव्यापारत्वेन चारित्रातिचाराणां स्वल्पत्वादिना संभाव्यते । ततः कायोत्सर्ग पारयिरवा सिद्धस्तवं पठित्वा संडासकपमार्जनपूर्व उपविशति, उक्कं च
“उद्विय करेइ विहिणा, उस्सगं चिंतए अ उजो । बीअं दसणसुद्धीए चिंतए तत्थवि तमेव ॥ २६ ॥
तइए वि निसाइआरे, जहकर्म चिंतिऊण पारेइ । सिद्धत्वयं पढित्ता, पमज्ज संडासमुचविसइ ॥ २७॥" | ननु-प्रथमे चारित्राचारविशुद्धिकायोत्सर्गे निशातिधारचिन्तनं कस्मान्न क्रियते ? उच्यते-निहामत्तो न सरई' इत्यादि हेतुमिरकंच
"पत्थ परमो चरित, दसणसुद्धी' बीअओ होइ।सुअनाणस्स अतइओ, नवरं चिंति अ तत्थ इमं ॥१५२६॥" तहए । निसाइयार” इत्यादि ततः पूर्व च मुखवनिकादिपतिलेखनापूर्व वन्दनकदानादिविधि विधत्ते तावत् यावत् प्रतिक्रमणसूबानम्वर कायोत्सर्गः । उक्तं च-"पुर्व व पोतिपेद्धण, वंदणमालो असुत्तपढणं च । वंदणखामणबंदण, गाहातिगपढणमु
*****KUASA
*********
325