SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ सामाचा रीशत ।१२॥ माइ पडिकमणं । तेण पडिक्कमणेणं, तेसि पि कीरई सोही ॥ ४॥ चरणाइआयाणं, जइक्कम वणविगच्छरवेणं । पडि-J श्रावक-प्रकमणा सुद्धाणं, सोही तह काउसग्गेणं ॥५॥ गुणधारणरूवेणं, पञ्चक्खाणेण तवइआरस्स । विरियायारस्स पुणो, तिक्रमणसवे हि वि कीरए सोही ॥६॥” इति दैवसिकं प्रतिक्रमणं सहेतुकं स्वसामाचारीकं संपूर्ण ॥१॥ विधिरइदानीं रात्रिप्रतिक्रमणानुक्रमः कोऽप्युच्यते, तथाहि-पाश्चात्यनिशायामे निद्रां परित्यज्य ईर्यापथिकी प्रतिक्रम्य क्षमा-18 धिकारः श्रमणदानपूर्व "कुसुमिण दुसुमिण राइपायच्छित्तविसोहणत्थं करेमि काउस्सग्गमि"त्यादि भणित्वा चतुर्विंशतिस्तवचतुष्कचिन्तनरूपं कायोत्सर्ग कुर्यात् , श्रावस्तु सामायिकोच्चारपूर्वकं कायोत्सर्ग करोति, एष च कायोत्सर्गो देवसिकमायश्चित्तविशोधनार्थ च संभाव्यते । इह च सर्व श्रीदेवगुरुवन्दनपूर्व सफलमिति चैत्यवन्दनां विधाय स्वाध्यायकायोत्सर्गादिधर्मव्यापार विधत्ते, यावत्माभातिकप्रतिक्रमणवेला, तदनु चतुरादिक्षमाश्रमणैः प्रतिक्रमणं स्थापयति, क्षमाश्रमणचतुष्टयं श्रीत रुणप्रभत्रिवचनप्रामाण्याद्,एवं प्रथमक्षमाश्रमणेन श्रीआचार्यमिश्र १ द्वितीय क्ष० श्रीउपाध्यायमिन २ तृतीय क्ष० वर्तमा६ नगुरु श्रीअमुकसूरि ३ चतुर्थ क्ष० सर्वसाधु, ततो भूतलन्यस्तमस्तको मुखे मुखवस्विकां दत्त्वा 'सधस्सवि राइये'त्यादिसूत्रं * सकलरात्रिकालाचारबीजकभूतं भणति, अत्राधिकारे 'इच्छाकारेण संदिसहेति पदं न वाच्यं, ततः शक्रस्तवं पठति, उक्तंच-1 __ "एवं ता देवसि, राइअमवि एवमेव नवरि तहिं । पढमं दाऊं मिच्छामि दुक्कडं पढाइ सक्कथयं ॥१॥" ॥१६॥ इह च शक्रस्तवपाठेन संक्षेपदेववन्दनं पूर्व कृतवन्दनत्वेऽपि श्रीदेवभक्तिः सर्वत्र कार्या इति स्मरणार्थ इत्यादि कारगणानि यथाऽवगमं स्वयं भाव्यानि, ततो द्रव्यतो भावतश्च उत्थाय 'करेमि भंते सामाइयमि' त्यादि सूत्रपाठपूर्व चारित्र 324
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy