________________
सामाचा
रीशत
।१२॥
माइ पडिकमणं । तेण पडिक्कमणेणं, तेसि पि कीरई सोही ॥ ४॥ चरणाइआयाणं, जइक्कम वणविगच्छरवेणं । पडि-J श्रावक-प्रकमणा सुद्धाणं, सोही तह काउसग्गेणं ॥५॥ गुणधारणरूवेणं, पञ्चक्खाणेण तवइआरस्स । विरियायारस्स पुणो, तिक्रमणसवे हि वि कीरए सोही ॥६॥” इति दैवसिकं प्रतिक्रमणं सहेतुकं स्वसामाचारीकं संपूर्ण ॥१॥
विधिरइदानीं रात्रिप्रतिक्रमणानुक्रमः कोऽप्युच्यते, तथाहि-पाश्चात्यनिशायामे निद्रां परित्यज्य ईर्यापथिकी प्रतिक्रम्य क्षमा-18 धिकारः श्रमणदानपूर्व "कुसुमिण दुसुमिण राइपायच्छित्तविसोहणत्थं करेमि काउस्सग्गमि"त्यादि भणित्वा चतुर्विंशतिस्तवचतुष्कचिन्तनरूपं कायोत्सर्ग कुर्यात् , श्रावस्तु सामायिकोच्चारपूर्वकं कायोत्सर्ग करोति, एष च कायोत्सर्गो देवसिकमायश्चित्तविशोधनार्थ च संभाव्यते । इह च सर्व श्रीदेवगुरुवन्दनपूर्व सफलमिति चैत्यवन्दनां विधाय स्वाध्यायकायोत्सर्गादिधर्मव्यापार विधत्ते, यावत्माभातिकप्रतिक्रमणवेला, तदनु चतुरादिक्षमाश्रमणैः प्रतिक्रमणं स्थापयति, क्षमाश्रमणचतुष्टयं श्रीत
रुणप्रभत्रिवचनप्रामाण्याद्,एवं प्रथमक्षमाश्रमणेन श्रीआचार्यमिश्र १ द्वितीय क्ष० श्रीउपाध्यायमिन २ तृतीय क्ष० वर्तमा६ नगुरु श्रीअमुकसूरि ३ चतुर्थ क्ष० सर्वसाधु, ततो भूतलन्यस्तमस्तको मुखे मुखवस्विकां दत्त्वा 'सधस्सवि राइये'त्यादिसूत्रं * सकलरात्रिकालाचारबीजकभूतं भणति, अत्राधिकारे 'इच्छाकारेण संदिसहेति पदं न वाच्यं, ततः शक्रस्तवं पठति, उक्तंच-1
__ "एवं ता देवसि, राइअमवि एवमेव नवरि तहिं । पढमं दाऊं मिच्छामि दुक्कडं पढाइ सक्कथयं ॥१॥" ॥१६॥
इह च शक्रस्तवपाठेन संक्षेपदेववन्दनं पूर्व कृतवन्दनत्वेऽपि श्रीदेवभक्तिः सर्वत्र कार्या इति स्मरणार्थ इत्यादि कारगणानि यथाऽवगमं स्वयं भाव्यानि, ततो द्रव्यतो भावतश्च उत्थाय 'करेमि भंते सामाइयमि' त्यादि सूत्रपाठपूर्व चारित्र
324