SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ A लवणादि सताना प्रासुकाधिकार सामा न्मू लनारेन्जले सहि ज्ञातव्यं यथा जीवविप्रमुक्तमेतद् पत्रादिकं, उक्तं भावलक्षणम् । तदुक्तौ च समर्थितं चतुर्विध रीशत सचित्ताचित्तज्ञानद्वार इति । एवमेव श्रीस्थानाङ्गे द्वितीयस्थानके प्रथमोद्देशके (५३ पत्रे), तथाहिकम्। का "दुबिहा पुढविकाइया पश्नत्ता, तं जहा सुहमा चेव बायरा चेव १, एवं जाव दुविहा वणस्सइकाइया पत्नत्ता, तं जहा 18 सुहुमा चेव बायरा धेव ५ दुविहा पुढविकाइया मन्नत्ता, तं जहा पज्जत्तगा चेव अपज्जत्तगा चेव ९ एवं जाव वणस्सइ- ॥१३०॥ काइआ १० दुविहा पुढविकाइया पन्नत्ता, तं जहा परिणया चेव अपरिणया चेव ११ ॥ दुविहा पुढधी इत्यादिपसूत्री परिणताः, स्वकायपरकायशस्त्रादिना परिणामान्तरं आपादिताः-अचित्तीभूता इत्यर्थः । तत्र द्रव्यतः क्षेत्रादिना मिश्रेण द्रव्येण, कालतः पौरुष्यादिना [मिश्रेण ] कालेन भावतो वर्णगन्धरसस्पर्शान्यथात्वेन परिणताः, क्षेत्रतस्तु “जोयणसयं तु गंता अपाहारेणं तु भंडसंकंती। वायागणिधूमेणय, विद्धत्थं होइ लोणाइ ॥१॥ हरिआल मणोसिल पिप्पली अ खजूर मुद्दिआ अभया । आइन्नसणाइना, तेऽवि हु एमेव नायबा ॥२॥ आरुहणे ओहहणे, निसिअण गोणाइणं च गाउम्हा । भूमाहारच्छेदे, उवक्कमेणेव परिणामो ॥ ३॥" । 'अणहारेण ति स्वदेशजाहाराभावेन इति, भंडसंकंतीति भाजनाद् भाजनान्तरसंक्रान्त्या खर्जुरादयोऽनाचरिताः, पालरापानापरता अभयादयस्तु आचरिता इति, परिणामान्तरेऽपि पृथिवीकायिका एव ते, केवलं अचेतना इति, कथं अन्यथा अचेतन-1 पृथिवीकायपिण्डप्रयोजनाभिधानमिदं स्यात् !, यथा “घट्टगडगलगलेवो एमादि पयोयणं बहुहा" इति 'एवं' इत्यादि मागित्र, तदेवं पञ्चैतानि सूत्राणि ।। %A9-MARRASHTRA ॥१३०॥ 260
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy