SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ एवं श्रीनिशीथचूर्णिपञ्चदशोद्देशकेऽपि, तथाहि-चोअग आह इन्धनाभावे कथमचित्तं भवति ? आचार्य आह-"अणाहारेणंति जस्स जं साधारणं, जो बुरिछन आहारविच्छेद् विध्वसं आगच्छति । जहा पुढवी उ बुच्छिन्नं लोणाई च लोणाइ, जोयणसयमगर्यपि सठाणे, अन्तरे वा विद्धसइ, जोयणस्या उ परेण अचित्तं सबहा भवइ, भंडसंकंतीए पुचभायणाओ अनं पि भावणं संकामिन्जइ, भंडसालाओ वा अन्नं भंडं संकामइ, वातेण आतवेण भत्तघरे का अगणिनिरोहण धूमेण आइसद्दाओ, इमा इरिआल गाहा-हरिताल मणोसिला जहा लोणं अभयत्ति, हरियडे पिप्पलीमाइणो जोयणसतातो आगयादि, जे हरितकीमाइणो आइण्णा ता घेपति, खजूरादयो अण्णाइण्यत्ति न घेप्पंति, इमं सवेसि सामेण्णं परिणामकारणं । आरुहणे गाहा इति ॥ लवणं १ हरिताल २ मनःशिला ३ पिप्पली ४ खजूर ५ द्राक्षा ६ हरितकी ७ प्रमुखाणां प्रासुकविचारः ॥ ५५॥ ॥ इति लवणादिसताना प्रासुकाधिकारः॥५५॥ ननु-चूर्णस्य सचित्तत्वं १ अचित्तत्वं २ ग्राह्यत्वं ३ अग्राह्यत्वं च ४ कथं ज्ञेयम् ? उच्यते-विचारसारग्रन्थोकगाथाभिः स्पष्टं तदवबोधातू, तथाहि-"पण पहुर माह फग्गुणि, पारा चत्तारि चित्त वेसा हे । जिट्ठासाहे तिणि य तेण पर होइ सचित्तो ॥१॥ पणदिणसी सो लुट्टो, अचालिओ सावणे अभद्दवए । चउदिण आसोए कत्तिय-मिगसर-पोसेसु। तिणि दिणा ॥२॥"
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy