SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ सामाचा तथा तपागच्छीय-श्रीमुनिसुन्दरसूरिभिरपि स्वकृतषडावश्यकवालावबोधे श्राद्धप्रतिक्रमणसूत्रे 'सच्चिचे पडिबद्धे' इति प्रासुकपारीशत- गाधान्याख्यानेऽपि प्रोचे, तथाहि उपोल कहता अपक आहार, अपक्क काहेजइ, जे बस्तु आगि संस्कायु नहि ते कायो नीयं अकम् । लोट प्रमुख पीस्यां पूठि केतला दिहाडा लोट मिश्र रहइ पछइ, अचित्त ? आसो-मासि च्यार दिहाडा, कात्तिक मिगसर धिकारः ॥३१॥ पोसए निहुँ तिण्ह दिहाडा, माह फागुण ए बिहुं मासे पांच पहुर, चैत्रवैशाख च्यारपहुर, ज्येष्ठ आपाडे तिण्ह पहुर अने अचित्त मउडो थाइ, जे भणी सिद्धान्तमाहे कथु छई, अणचाल्यो लोट श्रावण भाद्रवो ए बिहु मासे पांचदिहाडा मिश्र रहे, पछइ अचित्त, ते काच लोट पीस्यां पछी अचित्त बुद्धिए जो लेइ तो अपक्कीपधी लक्षण त्रिजो अतिचार ॥५६॥ ॥इति सचित्ताचित्तचूर्णविचारः॥५६॥ । ननु-त्रिदण्डोत्कलितं वर्णान्तरादिग्राप्तं वा पानीयं प्रासुकं सत्, पुनः कियत्कालानन्तरं सचित्तं भवति ? उच्यते-15 | विचारसारग्रन्थे ग्रीष्मादिकाले प्रहरपञ्चकादिमानस्य प्रतिपादनात् , तथाहि__ “गिण्हेज आरनालं, अंबिलधोवं तिदंड-उकलितं । वणंतराइ पत्तं, फासुअसलिलं च तदभावे ॥१॥ वाणगंधरसेणं वा फासुअं फरिसेण वा कप्पह । अजीवं परिणायं नच्चा पडिगाहेज संजए ॥१॥ अणजलं उन्हं वा २ कसायदधेहिं मीस ॥१३१॥ दिया वि कप्पइ जईश नन्नं सुविहिअ कप्पडिआणंतु ॥३॥ उसिणोदगं तिदंडुक्कलियं फामुअजलंति जइकप्पं । नवरि । गिलाणाइकए, पहरतिगोवरि वि धरिअ॥४॥ जायइ सचित्तया से. गिम्हमि पहरपंचगस्सुवरि । चउपहरोवरि सिसिरे, 262
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy