________________
वासासु पुणो तिपहरुवरि ॥ ५॥ प्रवचनसारोद्धारसूत्रेऽपि षट्त्रिंशदधिकशत १३६ द्वारे (२५५ पत्रे ) इदमेव । गाथाव्यमन्तिम, तथाहि
"उसिणोदगं तिदंड-कलिअं फासुअजलंति जइकप्पं । नवरि गिलाणाइकए, पहरतिगोवरिवि धरिअर्व ॥८८१ ॥ जायइ सचित्तया से गिम्हमि पहरपंचगस्सुवरि । चउपहरोवरि सिसिरे, वासासु पुणो तिपहरुवरि ॥ ८८२॥" तनुत्तिर्यथा-त्रिभिर्दण्डैः उत्कालैः उत्कालितं-आवृत्तं यदुष्णोदकं तथा यत्प्रासुकं स्वकायपरकायशस्खोपहतत्वेन अचितीभूतं जलं तदेव यतीनां कल्प्य-ग्रहीतुं उचितं । इह किल गश्मे दण्टे जायाने काशिरिणागति कश्चिन्न इति मिश्रः १, द्वितीये प्रभूतः परिणमति स्तोकोऽवतिष्ठते २, तृतीये तु सर्वोऽप्कायोऽअचित्तो भवतीति त्रिदण्डग्रहणं, इदं च सर्वमपि प्रहरत्रयमध्ये एव उपभोक्तव्यं, प्रहरत्रयादृवं पुनः कालातिकान्तदोपसंभवेन उपभोगानहत्वान्न धारणीय, नवरं-केवलं ग्लानादिकृते-ग्लानवृद्धादीनामर्थाय प्रहरत्रिकादप्यूध्वं धर्तव्यमिति ॥ ८८१॥ 'जाये'त्यादि, जायते भवति सचित्तता 'से'त्ति, तस्य उष्णोदकस्य-प्रासुकजलस्य चा ग्लानाद्यर्थ धृतस्य 'ग्रीष्मे उष्णकाले प्रहरपश्चकस्योपरि-प्रहरपञ्चकादूर्ध्व कालस्याऽतिरुक्षत्वात् चिरेणैव जीवसंसक्तिसझावात, तथा शिशिरे शीतकाले कालस्य स्निग्धत्वात् प्रहरचतुष्टयादूर्व
सचित्ता भवति, वर्षासु-वर्षाकाले पुनः कालस्य अतिस्निग्धत्वात् प्रासुकीभूतमपि जलं भूयः प्रहरत्रयादूर्व सचित्ती४ भवति, तदूर्ध्वमपि यदि ध्रियते तदा क्षारः प्रक्षेपणीयो येन भूयः सचित्तं न भवति, इति ॥८८२ ॥ पुनः श्रीदशवैका
263