________________
999
सामाचारीशत
लिकसूत्रे, तथाहि-“वण्णरसगंधएणं, परिणय फरसेण वा । अजीवं फासुयं नच्चा, पडिगाहेजा संजए.॥१॥” इति, पुनस्तबीपि (२४ पत्रे) तथाहि-तत्ताने धुडभाइसि, तत्तं पाणायं पुणो सीतलीभूतं अनिबुडं भण्णइ, तं च गिम्हे रत्तिपज्जवसिय सचित्तीभवति, हेमंतवासासु पुदण्हे कयं अपराण्हे सचित्तीभवति, एवं सचित्तं जो मुंजइ सो तत्तानिधुडभोइ भवति, अथवा तत्तमपि जाहे तिन्निवाराओ तत्तं भवति ताहे तं अनिवड सचित्तं निवुत्तं भवति, तं जो अपरिणयं मुंजइ सो तत्तानिवुडभोइति" इति ॥ ५७ ॥
॥ इति प्रासुकमपि पानीयं इयता कालेन सचित्तं भवतीति विचारः ॥ ५७ ।। ननु-जगरी १ घृष्टि २ तक ३ करम्बको ४ दन ५ दधि ६ प्रभृतीनां कति प्रहरान् यावद् ग्राह्यत्वं? कियत्प्रहरादानन्तरं च तेषां अभक्ष्वं अग्राह्यत्वं च ? उच्यते-जगरेति गाथायाः प्रवर्तमानायाः सकाशाद्विज्ञेयं, तथाहि- .
"जगरा य बार पहरा, वीसं घिसितक करबको गिण्हइ । पच्छा निगोअजंतू, उपजइ सबदेसेसु ॥१॥” इति ओदनस्य चतुर्विंशतिप्रहरानन्तरं अग्राह्यत्वं, दन्नस्तु षोडशप्रहरानन्तरं अग्राह्यत्वं, दनस्तु षोडशप्रहरानन्तरं अग्राह्यत्वं यदुक तत् तपागच्छीय श्रीमुनिसुन्दरसूरिकृत-श्रीषडावश्यकबालायबोधे । श्राद्धप्रतिक्रमणसूत्रे “मजमि य मंसंमि य"इत्यादिगाधाच्याख्यानाधिकारे, तथाहि-चलितरस जे कुह्यो अन्न १ चवीस पहुर उपरुं ओदनादिक २ सोलपहुर उपहर दही ३ इत्यादि अभक्ष्य तेहमांहि जीव उपजे ते भणी इति । पर्युषित घोलवडा अभक्ष्यमांहि, यदुक्तं श्रीखरतरगच्छीय
जर्गरीआदि-पकानप्रमुखग्राह्याग्राह्याधिकार ५८
anthan
॥१३२॥
s
264