________________
सामाचा- च सर्वधर्मकर्तव्यं पृथिव्याद्यारम्भपूर्वकमेव दृश्यते, यतो वद त्वं श्रेणिककोणिकतुङ्गिकानगरीवास्तव्यश्रावकादीनां भग-15आज्ञासहिरीशत-
वद्वन्दनार्थ गमनाऽऽगमने पृथिव्यवनस्पतिकुन्थुपिपीलिकादिजीवानां उपमर्दनं जातं न वा! जातमेव, न च वक्तव्य वद्वन्दन
तदयाधजीवोपमर्दै तेषां पुण्यमपि जातं न भविष्यतीति । तेषां हि
मोधिकार | "आए मुहाए खमाए निस्सेअसाए अणुगामिअत्ताए भविस्सई" इति फलस्योक्तत्वात् । अपि च पुष्कलिश्रावकेण| । १०३॥ पाक्षिकपर्वण्यपि साधर्मिकाणां भोजनादिना साधर्मिकवात्सल्यं चके, तत्र तस्यारम्भो लग्नो न वा? न च वाच्यं तस्याऽऽरम्भ दिएव लग्नः, न शुभ फलं भावि इति । यतस्तत्रैव तस्य पुण्यपुष्टेः फलस्योक्तत्वात् । यदुक्तं श्रीभगवतीसूत्रे द्वादशशतके प्रथ
मोद्देशके (५५२ पत्रे) तथाहि
"तेणं कालेणं तेणं समएणं सावत्थी नार्म नगरी होत्था, वन्नओ कोदुए चेइए वन्नओ, तत्थ णं सबत्थीए नगरीए बहवे संखप्पामोक्खा समणोवासगा परिवसंति, अड्डा जाव अपरिभूया अभिगयजीवाजीवा जाव विहरंति, तस्स णं संखस्स समणोवासगस्त उप्पलानाम भारिआ होत्था, सुकुमाल जाव सुरूवा समणोवासिया अभिगयजीवाजीवा जाब विहरति । तत्थ णं सावत्थीप नगरीए पोक्सलीनाम समणोवासए परिक्सइ अहे अभिगयजाय पिहरइ, तेणं कालेण तेणे समएणं सामी समोसढे परिसा निग्गया जाव पजुवासंति, तर ण ते समणोवासगा इमीसे जहा आलभि- १.३॥ याए जाव पजुवासइ, तएणं समणे भगवं महावीरे तेसिं समणोवासगाणं तीसे य महति० धम्मकहा जाव परिसा पडिगया, तए णं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं धम्म सोचा निसम्म हट्ठ तुट्ठ० समणे भगवं
SARAKHAND
SANA
206