________________
अप्पट निरगंधाण वा निग्गंथीण वा सबओ समंता सकोसं जोयणं भिक्खायरिआए गंतुं, पडिनियत्तए xxxx एराई कुणालाए जत्थ चकिआ सिआ, एग पार्य जले किच्चा, एगं पायं थले किच्चा, एवं चक्किआ, एवं णं कप्पइ सबओ समंतात सकोसं जोयणं भिक्खायरियाए गंतुं पडि नियत्तए" इत्यादि । तथा पुनरपि श्रीकल्पे त्रयोदशसामाचार्या ( २६३ पत्रे ।। अल्पवष्टौ जायमानायामपि निग्रन्थानां निग्रन्थीनां च भक्तपानार्थ गमनं अनुज्ञातं श्रीमहावीरदेवेन, तथाहि
"वासावासं पजोसविअस्स पडिम्गहधारिस्स भिक्खुस्स नो कप्पई वग्धारिअवुट्ठिकार्यसि गाहावइकुलं भत्ताएका पाणाए या निक्खमित्तए वा पविसित्तए था। कप्पइ से अप्पवुद्धिकार्यसि संतरुत्तरंसि गाहावइकुलं भसाए वा पाणाए या निक्खमित्तए वा पविसित्तए वा" इति वर्षत्यपि मेघे अनस्तमित सूर्ये साधोः वसती आगम एव आराधकत्वं उक्तं, तत्र स्थिती तु विराधकत्वं, अत्र आज्ञा एव प्रमाणं । निष्केवलं जीवदयापक्षे तु 'अनागमनं श्रेयस्कर, आगमनादिना जाताया अफायविराधनायाः तत्राऽभावात् , तत्सामाचारीपाठोऽपि तत्रैव यथा
"वासावासं पज्जोसविअस्स निग्गंधस्स निग्गंथीए वा गाहावइकुलं पिंडवायपडिआए अणुपविदुस्स निगिज्झिय निगि-1 झिय बुट्टिकाए निवइजा, कप्पड़ से अहे आरामंसि वा अहे उवस्सयंसि वा, अहे विअडगिहंसि वा अहे रुक्खमूलसित वा उवागच्छित्तए", (पुनः २६४ पत्रे) "नो से कप्पड़ पुबगहिएणं भत्तपाणेणं वेलं उवायणावित्तए, कप्पइ से पुवामेव विअडगं भुच्चा पिच्चा पडिम्गहगं संलिहिअ संलिहिअ संपमजिय संपमजिय एगाययं भंडगं कटु सावसेसे सूरे जेणेव उवस्सए देणेव उवागच्छित्तए, नो से कप्पइ तं रयणि तत्व उवायणावित्तए" इति । पुनः श्रूयता-श्रावकाणां साधूनांजा
WISATARES GAMES
मा०१८
205