________________
महावीरं वंदंति नर्मसंति वंदित्ता नर्मसित्ता परिणाई पुच्छंति पसिणाई पुच्छित्ता अट्ठाई परिआदिअंति अ० २ उडाए उदेति ०२ समणस्स अ० महा० अंतियाओ कोट्टयाओ चेइयाओ पडिनि० प० २ जेणेव सावत्थी नगरी तेणेव पहा| रेत्थ गमणाए । तए णं से संखे समणोवासए ते समणोवासए एवं वयासी तुझे णं देवाणुप्पिया ! विडलं असणं पाणं खाइमं साइमं जवक्खडावेह, तए णं अम्हे तं विडलं असणं पाणं खाइमं साइमं आसाएमाणा विसाएमाणा परिभुंजेमाणा परिभाएमाणा पक्खियं पोसहं पडिजागरमाणा विहरिस्साभो, तए णं ते समणोवासमा संखस्स समणोवासगस्स एअमङ्कं विणएणं पडिसुणंति, तए णं तस्स संखस्स समणोवासगस्स अयमेयारूवे अम्भस्थिए जाव समुप्पज्जित्था नो खलु मे सेयं तं विडलं असणं पार्ण जाच साइमं आसाएमाणस्स जाच ४ पक्त्रिअं पोसहं पडिजागरमाणस्स विरित्तए, सेअं खलु मे पोसहसालाए पोसहिअस्स बंभचारिस्स उम्मुकमणिसुवन्नस्स ववगयमालावन्नगविलेवणस्स निक्खित्तसत्यमुसलस्स | एगस्स अबिइयरस दब्भसंधारोवगवस्त्र पक्खिअं पोसहं पडिजागरमाणस्स बिहरित्तर तिकट्टु एवं संपेहेति २ जेणेव | सावत्थी नगरी जेणेव सए गिहे जेणेव उप्पलासमणोवासिआ तेणेव उवागच्छइ, उवागच्छित्ता उप्पलं समणोवासिय आपुच्छर, आपुच्छित्ता जेणेव पोसहसाला तेणेव उवागच्छइ, उवागच्छित्ता पोसहसाल अणुपविसह, अणुपविसित्ता पोसहसाले पमज्जइ, पो० प २ उच्चारपासवणभूम पडिलेहेइ, उ० पडि० २ दम्भसंधारगं संथरति, दम्भ० सं० २ दब्भसंधारगं दुरूह, दु०२ पोसहसालाए पोसहिए बंभयारी जाव पक्खिअं पोसहं पडिजागरमाणे विहरइ । तए णं ते समणोवासगा | जेणेव सावत्थी नयरी जेणेव सयाई गिहाई तेणेव उवागच्छेति, उवागच्छित्ता विउलं असणं पाणं खाइमं साइमं उबक्ख
207
Sc.