________________
धिमा ૪૨
ॐ
IBाति उ०२ अण्णमण्णे सहावेति अ०स०२ एवं वयासी-एवं खलु देवाणुप्पिया! अम्हेहिं से बिडले असणपाणखारीशत
ममाडमे प्रवक्खडाविए, संखे य णं समणोवासए नो हवमागच्छइ, तं सेयं खलु देवाणुपिया! अम्हं संखं समणोश-16
महादेत्तए । तए णं से पांवली समणीवासए ते समणोवामए एवं क्यासी-अच्छहणं तुझे देवाणुप्पिया ! सुणित्या पाया असंखं समणोवासगं महावमित्तिकह तेसि समणोवामगाणं अंतिआओ पडिनिक्खमइ प०२ सावत्थीए। ॥१०४॥ गरीए मझमझेण जेणेव संखस्स समयोवामगस्स गिहे तेणेव उवागच्छइ, ज्यागच्छित्ता संखस्म समणो वासगस्स गि
अपविदे। तए ण सा उप्पला समणोवासि आ पोक्खलिं समणोवासर्ग एजमाणं पासइ पासित्ता हहुनुढ० आसणाओ। अन्भुइ, अमुट्टित्वा सत्तट्ठ पयाई अणुगच्छद अणुगच्छित्ता पोक्खलि समणोवासगं वंदति नर्ममति, चंदित्ता नमंसिता आसणेणं उबनिमंतेइ, आ.२ एवं बयासी-संदिसंतुणं देवाणुप्पिया ! किमागमणप्पयोअणं? तए णं से पोक्खली समणोवासए उप्पलं समणोवासिय एवं क्यासी-कहिनं देवाणुप्पिये? संखे समणोवामाए ? तए णं सा उप्पला समणोबासिया पोक्खलं समणोवासगं एवं वयासी-एवं खलु देवाणुष्पिया ! संखे समणोवामए पोमहमालाए पोसहिए बंभयारी जाव विहरड़ । तए णं से पोक्सली समणोबासए जेणेच पोसहसाला जेणेव संखे ममणोवासए तेणेव उवागच्छइ, उचागच्छित्ता गमणागमणाए पहिकमइ, ग०२ संखें समणोवासगं पंदति नमसति, बंदित्ता नमसित्ता एवं बयासी-एवं खलु देवाणुप्पिया ![ अम्हेहिं से विउले असण जाव साइमे उवक्खडाविए तं गच्छामोणं देवाणुपिया! ते विउलं असणं जाव साइमं आसाएमापा जाव पडिजागरमाणा विहरामो । तए णं से संखे समणोवासए पोक्वलिं समणोवासगं एवं वयासी-लो खल कप्पति
208
१०४॥