________________
जहारिहं एवं वयासी-खिप्पामेव भो देवाणुप्पिा ! सदरयणामए महइमहालए तओ चेइअथूमे करेह, एग भगवओ तित्थगरस्स चिइगाए, एर्ग गणहरचिइगाए, एगं अबसेसाणं अणगारणं चिइगाए, तते णं ते वहवे जाव करिति, तते णं ते बहवे भवणवइ जाव वेमाणिआ देवा सित्वगारः परिनिया पाहि परेश, करिता जेणेव नंदीसरवरे दीवे तेणेव उवागच्छति तते णं से सक्के देविंदे देवराया पुरच्छिमिल्ले अंजणगपबए अट्ठाहिलं महामहिम करेंति, तए णं सक्कस्स देविंदस्स चसारि लोगपाला चउसु दहिमुहगपचएसु अट्ठाहियं महामहिम करेंति, ईसाणे देविंद देवराया उत्तरिल्ले अंजणगे अट्ठाहिलं, तस्स लोगपाला चउसु दहिमुहपञ्चगेसु अट्ठाहिलं, चमरो अ दाहिणिल्ले अंजणगे तस्स लोगपाला दहिमुहगपबएसु, वली पञ्चथिमिल्ले अंजणगे, तस्स लोगपाला दहिमुहगपचएस, तते णं ते बहवे भवणवइवाणमंतर जाव अट्टाहिआओ महामहिमाओ करेंति, करित्ता तेणेव साइं साई विभाणाई जेणेव साई साई भवणाई जेणेव साओ साओ सभाओ सुहम्माओ, जेणेव सगा सगा माणवगा चेइअखंभा तेणेव उवागच्छंति, उवागच्छित्ता वइरामएसु गोलवट्टसमुग्गएमु जिणसकहाओ पक्खिवति, पक्विवित्ता अग्गेहिं वरेहिं गंधेहिं अ मल्लेहिं अ अचंति, अञ्चित्ता विउलाई भोगभोगाई भुंजमाणा विहरति" इति ॥८॥ एवं जीवाभिगमसूत्रे ( २४९ पत्रे ) विजयदेवेनाऽपि | यथा जिनप्रतिमापूजा व्यधायि, तथा श्रूयतां1 “तते णं तस्स विजयस्स देवस्स आभियोगिया देवा पोत्ययरवणं उवणेति, तए णं से विजये देवे पोत्थयरयणं दगिण्हइ, गिण्हित्ता पोत्थयरयणं अंके मुअइ पोत्थयरयणं मुइत्ता पोत्ययरयणं बिहाडेइ, पोत्थयरयणं बिहाडेता पुण पोत्थ
175