________________
मामाचा- रीशत
गोरहसंपत्तिं करेत्तम पोसहसालाए पोसहिबारावगयस्स अट्ठमनाए अयमेयारूबे
॥८७n
उवागच्छित्ता पोसहसा
तस्स अभयकुमारस्स अयमेयारूवे अब्भस्थिए जाव समुष्पजित्था-नो खलु सक्का माणुस्सएणं उवाएणं मम चुल्लमाउ-8 आगमे याए धारिणीप देवीए अकालडोहलमणोरहसंपत्तिं करेत्तए, गण्णस्थ दिवेणं उवाएणं, अत्थि णं मज्झ सोहम्मकापवासी हैं जिनप्रतिपुवसंगतिए देवे महिहिए जाब महासोक्खे, तं सेअं खलु मम पोसहसालाए पोसहियस्स बंभयारिस्स उम्मुक्कमणिसुवष्णस्स | मापूजाबवगयमालावन्नगविलेवणस्स निक्खित्तसत्थमुसलस्स एगरस अवीअस्स दम्भसंथारोवगयस्स अट्ठमभत्तं परिगिण्डित्ता धिकारः पुवसंगतिकं देवं मणसि करेमाणस्स विहरित्तए, तते णं पुषसंगतिए देवे मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूबे अकालमेहेसु डोहलं विणेहित्ति, एवं संपेहेइ, संपेहित्ता जेणेव पोसहसाला तेणामेव उवागच्छति, उवागच्छित्ता पोसहसालं |पमजति, पमन्जित्ता उच्चारपासवणभूमि पडिलेहेइ, पडिलेहित्ता डब्भसंथारगं पडिलेहेइ, पडिलेहित्ता डब्भसंथारर्ग दुरूहा, दुरुहिता अनुमान परिगिणइ, परिसिहा पोसहसा आर पोसहिए बंभयारी जाव पुवसंगतियं देवं मणसि करेमाणे करेमाणे चिट्ठति" इत्यादि ॥७॥ तथा पुनः यदि शनादयो देवेन्द्राः जिनर्दष्ट्रा अपि पूजयन्ति, तदा जिनप्रतिमायां किं वाच्यम् ? तत्राऽर्थे जम्बूद्वीपप्रज्ञायां (१५८ पत्रे) यदुक्तं तत् श्रोतव्यं, तथाहि
तते णं से सके देविदे देवराया भगवओ तित्थगरस उवरिल्लं दाहिणं सकहं गेण्हइ, ईसाणे देविंदे देवराया उचरिलं वाम सकहं गेण्हइ, चमरे असुरिंदे असुरराया हिद्विल्लं दाहिणं सकहं गेण्हइ, वली वइरोअर्णिदे बइरोअणराया हिटिलं ॥८॥ वामं सकहं गेण्हइ, अवसेसा भवणवइ जाय बेमाणिया देवा जहारिहं अबसेसाई अंगमंगाई, केई जिणभत्तीए, केई| जितमेयंतिकटु केई धम्मोत्ति कह मेहंति, तते णं से सके देविंदे देवराया बहवे भवणबइ जाव वेमाणिए देवे
सथारगं पडिलेहेड
२ पोसहसा
174
२
--