________________
अंचित्ता दाहिणं जाणुं धरणितलंसि निहट्ट तिक्खुत्तो मुद्धाणं धरणितलंसि निवाडेइ, निवाडित्ता एगसाडि उत्तरासंगं करेइ, करिता ईसिं पञ्चुण्णमइ, पक्षुण्णमित्ता करयलपरिग्गहिअं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट एवं क्यासी-"नमुत्थुणं । अरहंताणं जाव ठाणं संपत्ताणं" इति ॥ अत्राऽऽह मनोमतिशिष्यः| ननु-सूर्याभदेवेन प्रतिमावत् स्तम्भादीनि अपि अनेकवस्तूनि पूजितानि सन्ति, कथं तहि सम्यक्त्वधारी ? उच्यते...मो ! विमुमा शमादीलि पूजितानि, परं जिनप्रतिमा विना कस्याऽग्रे नमुत्थुणं कथितं स्यात् ? तदा दर्शय, अथ च स्तम्भादीनां पूजा यदि व्यधायि तदा सम्यक्त्वस्य किं ? यदि श्रीआदिनाथपुत्रेण श्रीभरतचक्रवर्तिना चक्ररत्नं पूजितं, किं तहिं तस्य सम्यक्त्वं गतं ? चक्ररत्नपूजाक्षराणि श्रीजम्बूद्वीपप्रज्ञप्या( १८४ पत्रे) यथा। "सते णं से भरहे राया तस्स आउहघरिअरस अंतिए एयमटुं सोचा निसम्म इट्ट जाव सोमणस्सिए विकसितवरकमलनयणत्रयणे पयलिअवरकडगतुडिअकेऊरमउडकुंडलहारविरायंतरइअवच्छे पालंबपलंबमाणघोलंतभूसणधरे ससभमं तुरिअं चचलं नरिंदे सीहासणाओ अब्भुटेश, अम्भुद्वित्ता पायपीढाओ पचोरुहइ, पञ्चोरहित्ता पाउयाओ ओमुअति, ओमुइसा एगसाडियं उत्तरासंगं करेइ, करिचा अंजलिमउलिअम्गहत्थे चक्करयणाभिमुहे सत्चदुपयाई अणुगच्छइ, अणुगच्छित्ता घाम जाणु अंचेइ, अंचिता दाहिणं जाणुं धरणितलंसि निद्दद्द करयल जाव अंजलि कट्ट चक्करयणस्स पणाम करेई" इति, पुनः श्रीअभयकुमारेण पूर्वसंगतिकं देवं मनसि कृत्वा निजलधुमातृदोहदपूरणनिमिचं अष्टमभकं अकारि, तर्हि किं सम्यक्त्वधारी न? तदक्षराणि अपि श्रीज्ञाताधर्मकथासत्कानि (३० पत्रे) "तए णं
173