________________
सामाचा
रीशत
कम् ।
॥ ८६ ॥
तते णं तं सूरिआमं देवं बहवे आभिओगिआ देवाय देवीओ अ अप्पेगइआ कलसहत्थगया जात्र अप्पेगइआ धूवकटुच्छ्रय हत्थगया हङ्कङ जाव सूरियाभं देवं पिट्टओ पिओ समनुगच्छेति तर णं से सूरिआने देवे चउहिँ सामाणिअसाह स्सीहिं जाव अण्णेहिं य बहूहिं य सूरियाभ जाव देवेहिं य देवीहिं य सद्धिं संपरिवुडे, सबडीए सत्रलेहिं जाव णातियरवेणं जेणेव सिद्धायतणे तेणेव उवागच्छर, उवागच्छित्ता सिद्धायतणं पुरच्छिमिलेणं दारेणं अणुपविसइ, अणुपविसित्ता जेणेव देवच्छंदए जेणेव जिणपट्टिमाओ तेणेव उवागच्छइ, उवागच्छित्ता जिणपडिमाणं आलोए जिणयडिमाणं पणामं करेइ, पणामं करिता लोमहत्थगं गिण्हइ, गिव्हित्ता जिणपडिमाणं लोमहत्येणं पमजइ, पमजित्ता जिणपडिमाओ सुरभिणागंधोदणं ण्हाणेइ, व्हाणित्ता सरसेणं गोसीसचंदणेणं गायाई अणुलिंपर, अणुलिंपइत्ता सुरभिगंधकासाइएणं गायाई लुहेतिलहित्ता जिणपरिमाणं अहयाई देवदुसज्यलाई नियंसेइ, नियंसित्ता पुप्फारुहणं मल्लारुहणं गधारुहणं पुण्णारुहणं वन्ना, रुहणं वत्थारुहणं आभरणारुहृणं करेइ, करिता आसत्तोसर्त्तापउलग्घारि मलदामकलावं करेइ, करिता कयग्गहगहियकरयलपब्भट्टविप्पमुक्केणं दसवनेणं कुसुमेणं मुक्कपुप्फपुंजोवयारकलिअं करेइ, करित्ता जिण डिमाणं पुरओ अच्छेहिं सहेहिं रययामपहिं अच्छरसातंदुलेहिं अट्ठट्ठमंगले आलिहइ, तं जहा- सोत्थिअ जाव दप्पणं, तयानंतरं च णं चंदष्पभरयणवइश्वेरुलिअविमलदंडं कंचणमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुक्कतुरुक्क उज्यं तमघमघंतगंधुदु आभिरामं च गंधवहिं ववाहं विणिम्सुअंतं वेरुलिअमयं कडुच्छुयं परमहिअ पयतेणं धूकं दाऊण जिणवराणं अट्ठस्यविसुन्द्रगंध (गन्त्य) जुत्तेहिं अत्थजुत्तेहिं अपुणरुतेहिं महाविचेहिं संधुणइ, संधुणित्ता पच्छा सत्तट्टपयाई पञ्च्चोसफाइ, पञ्चोसकित्ता वामं जाणुं अंचेइ,
172
आगमे
जिनमति
मापूजा
धिकारः
३९
॥ ८६ ॥