________________
दर चा विसमं वा पचयं वा नीसाए सुमहलमवि आसवलं वा हथिबलं वा जोहबलं चा घशुक्लं वा आगलेति एवामेव असुरकुमारा वि देवा णण्णत्थ अरिहंते वा अरिहंतचेइआणि वा अणगारे वा भाविअप्पणो निस्साए उहुं उप्पयंति जाव सोहम्मो कप्पो।xxx (१७५ पत्रे) तते णं तस्स सकस्स देविंदस्स देवरन्नो इमेयारूवे अज्झथिए ४ जाय समुप्पज्जित्था-णो खलु पहू चमरे असुरिंदे असुरराया नो खलु समत्थे चमरे असुरिंदे असुरराया, णो खलु विसए चमरस्स असुरिंदस्स असुररण्णो अपणो निस्साए उडे उप्पइत्ता जाव सोहम्मो कप्पो, एग्णय अरिहंते वा अरिहंतचे आणि वा अणगारे वा भाविअप्पणो णीसाए उडे उप्पयति जाव सोहम्मो कप्पो” इत्यादि ॥६॥ पुनः श्रीराजप्रश्नीयोपाङ्गे (१०४ पत्रे) सूर्याभदेवेन यथा जिनप्रतिमापूजा विस्तरेण विहिताऽस्ति, तथा श्रूयतां, तथाहि-"तए णं से सूरियामे देवे पोत्थयरयणं गिण्हुति, गिपिहत्ता पोत्थयरयणं मुयइ, मुयइत्ता पोत्थयरयर्ण विहाडेइ, विहाडित्ता पोत्थयरयणं बाएइ, पोत्थयरयणं बाएत्ता धम्मिअं ववसायं गिण्हइ, गिणिहत्ता पोत्थयरयणं पडिनिक्खिबति, पडिनिक्खिवित्ता सीहासणाओ, अन्भुढेइ, अब्भुद्वित्ता ववसायसभाओ पुरच्छिमिल्लेणं दारेणं पडिनिक्खमइ, पडिनिक्खमित्ता जेणेष नंदापुक्खरणी तेणेव उवागच्छद, उवागच्छित्ता गंदापुक्खरणिं पुरच्छिमिल्लेणं तोरणेणं पुरच्छिमिल्लेणं तिसोवाणपडिरूवएणं पञ्चोरुहाइ, पच्चो-| रहित्ता हत्धपायं पक्खालेइ, पक्खालित्ता आर्यते चोक्खे परमसुइभूए एग महं सेअं रययामयं विमलं सलिलपुण्ण मत्त
गयमुहागितिकुंभसमाणं भिंगारं पगिण्हइ, पगिणिहत्ता जाई तत्थ उप्पलाई जाव सतसहस्सपत्ताई ताई गिण्हइ, गिहिसा नणंदातो पुक्खरणीतो पचोरुहति, पचोरुहिता जेणेव सिद्धायतणे तेणेव पहारेत्थ गमणाए ( सूत्रं ४३ )( १०५ पत्रे)
171