________________
आगमै
सामाचा- पवा-आयतण-आवसह-भूमिघर-मंडवाण य कर भायण-भंडोक्गरणरस विविहस्स य अदाए पढवि हिंसंति मंद-18 रीशत
बद्धिया" अत्र उच्यते, रे पूचोपराविचारक ! अत्र विहारो-बौद्धाद्याश्रयः, प्रासादो-नरेन्द्राश्रयः, जिनप्रासादस्य जिनप्रतिकम्।
तु प्रायो जिनगृहं सिद्धायतनं च इति संज्ञात्वात् , चैत्यानि ब्यन्तरादिदेवप्रतिमाः, देवकुलानि च सशिखरलौकिकहरि- मापूजा
हरादिदेवप्रासादा, अयं अर्थो ज्ञेयः, अन्यथा "चेइअट्टे निजरडी" इति संवरद्वारे चैत्यवैयावृत्तिकारको निर्जराभागी धिकारः ३८५॥ कथं उक्तः ?, नहि गणधरदेववचनं पूर्धापरविसंवादि स्यात् , अपि च राजप्रश्नीयोपागादौ (१७ पत्रे ) प्रोक्तं-"एयं मे||
पेच्चा हिआए सुहाए खमाए निस्सेसाए आणुगामियत्ताए भविस्सतित्तिकडु एवं संपेहेई" इति, मोक्षपर्यन्तं पूजाफलं विघ-1 टेत, न च वाच्यं चैत्यशब्दस्य अन्यार्थः कोऽपि भविता (भाव्यते) इति, चैत्यशब्दस्य कुत्राऽपि वृक्षार्थ वाचकत्वेऽपि तद्वैयावृत्तिकरणे निर्जराभागित्वासंभवात् ॥ ४ ॥ एवं श्रीऔपपातिकोपाङ्गे (२ पत्रे ) चम्पानगरीवर्णनेऽपि अर्हचैत्यानि | प्रतिपादितानि सन्ति, पाठान्तरे तथाहि| "अरिहंतचेईअजणवय-विसंण्णिविद्वबहलेत्ति" व्याख्या यथा-अर्हचैत्यानां १ जनानां २ प्रतिनां च ३ विविधानि ६
यानि संनिविष्टानि-पाटकाः तैः बहुलेति विग्रहः॥५॥ तथा श्रीभगवत्यां चमरोद्देशके अमरेन्द्रेणाऽपि सौधर्म गच्छता || अहंच्चैत्यनिश्रा गृहीताऽस्ति, ( १७० पत्रे ) तथाहि
3 ॥८५॥ __ "किं निस्साए णं भंते ! असुरकुमास देवा उहूं उप्पयंति जाव सोहम्मो कप्पो ? गोयमा ! से जहानामए-इह सबरा इबा बञ्चराइ वा टंकणा इ वा भुत्तुया इवा पल्हया इ बा पुलंदा इ वा एगं महं गई वा खडु वा दुग्ग वा-1
A6%ERAKAR
संनिविष्टानि-पाटकक-विसंण्णिविवाह
170