________________
ग्लान-वृद्ध-क्षपकं तत् तथा, तत्र विषये वैयावृत्यं करोति इति योगः, तथा प्रवृत्त्याचार्योपाध्याये इह द्वन्द्वकत्वात् ।। प्रवृत्त्यादिषु, तत्र प्रवृत्तिलक्षणं इदं| "तवसंजमजोगेसुं, जो जोगो तत्थ तं पवतेइ । असहुं च निअत्तेइ, गणतत्तिल्लो पवित्ती ॥१॥ इतरौ प्रतीतौ वथा 'सेहे'त्ति शैक्षे-अभिनवप्रवजिते साधर्मिके-समानधर्मके लिङ्गप्रवचनाम्यां तपस्विनि-चतुर्थभक्तादिकारिणि, तथा कुलं-आच्छसमुदायरूपं चन्द्रादिकं, गणः-कुलसमुदायः कोटिकादिका, सङ्घान्तत्समुदायरूपः, चैत्यानि जिनप्रतिमा, एतासांहू
योऽर्थः-प्रयोजनं स तथा, तत्र च निर्जरार्थी-कर्मक्षयकामः चैयावृत्य-व्यावृत्तकर्मरूपं उपष्टम्भनं इत्यर्थः, अनिश्रितं-कीशादिनिरपेक्षं दशविध-दशप्रकारं आह च
"वेयावच्चं वावड-भावो इह धम्मसाहणनिमित्तं । अन्नाइयाण विहिणा, संपायणमेस भावत्थो ॥१॥ आयरिय उवज्झाए, धेरै तबस्सी गिलोण सेहाणं । साहम्मिं कुल गणे सं-धं संगयं तमिह काय ॥२॥" इति, बहुविध भक्तपानादिदानभेदेन अनेकप्रकारं करोति इति ॥ अवाऽऽह मनोमतिशिष्यः॥
ननु-प्रश्वव्याकरणे आश्रवद्वारे (१२ पत्रे) निगदितं अस्ति "ये विहार-प्रासाद-चैत्य-देवकुलादीनां अर्थे पृथिनवीनीवान् हिंसन्ति ते मन्दबुद्धिकाः” ततोऽहं कथं प्रासाद-चैत्यदेवकुलानि मानयामि ? तत्पाठोऽपि (८ पत्रे ) यथा
किं ते ? करिसाणपोक्खरणी-वावि-विप्पिणी-कूव-सर-तलाग-चिति-वेति-खाति अ-आराम-विहार-थूभ-पागार-15
सादार-मोपुर-अहालग-चरिआ-सेतु-संकम-पासाय-विकल्प-भवण-घर-सरण-लेण-आवण-घेइज-देवकुल-प्रियसभाखाना १५
169
452- 225