________________
सामाचा
पषः/
रीशतकम् ।
11८४ ॥
“यत्र एकः सिद्धः तत्र अनन्ताः सिद्धाः" इत्येवंप्रकारेण सर्वमपि सिद्धक्षेत्रं सिद्धजीवव्यावं तदा एष जातं यदा तदधः आगमे पशचत्वारिंशल्लक्षयोजनप्रमिते मनुष्यक्षेत्रेऽपि समश्रेण्या सर्वत्र अनन्ताः सिद्धाः, ततो मनुष्यक्षेत्रातःसमुद्देऽपि मनन्ता जिनप्रतिसिद्धाः सन्ति ते के ! ताद दिवास्य, सिगारय शबार मीठौपचारिगसूत्रे ( ९७ पत्रे) अम्बडश्रावकाधिकारो यथा- मापूजा| 'अंबडस्स णं नो कप्पड अण्णउत्थिए वा अण्णउत्थियदेवयाणि वा अण्णउत्थियपरिग्गहिआणि या अरिहंत आणि
धिकारः
३९ वंदित्तए वा नमसित्तए वा जाव पजुवासित्तए वा, नन्नत्य अरिहंते वा अरिहंतचे आणि वा” इत्यादि, अत्र अर्हचैत्यादिजिनप्रतिमा इति ॥ ३॥ एवं श्रीउपासकदशासूत्रे ( १४ पत्रे ) आनन्दश्रावकाधिकारेऽपि, तथाहि-"नो, खलु मे भंते ? कप्पइ अजप्पभिई अन्नउथिए वा अनउस्थिअदेवयाणि वा अन्नउस्थिअपरिग्गहिआणि अरिहंत चेइआणि वा वंदित्तए वा नमंसित्तए वा" अत्राऽपि चैत्यानि अर्हत्पतिमालक्षणानि यथा भौतपरिगृहीतानि वीरभद्र १ महाकालादीनि ॥४॥ तथा श्रीप्रश्नव्याकरणसूत्रे तृतीयसंवरद्वारे (१२२ पत्रे) चैत्यवैयावृत्तिकरणे कर्मनिर्जरा पोक्ता, तथाहि
"अह केरिसए पुणाई आराइए वयमिण ! जे से उबहि-मच-पाण संगहण-दाणकुसले अर्थतबाल-दुबल-गिलाण-वुड्खमके पवत्ति-आयरिय-उबझाए सेहे साहम्मिए तबस्सीकुल-गण-संघ-बेअद्वे अ निजरही बेयावचं अणि-151 स्सिअंदसविहं बहुविहं करेई" व्याख्याऽपि यथा ( १२६ पत्रे)'जे से' इत्यादि योऽसौ उपधेः भक्तपानानां च दानं च संग्रहणं च तयोः कुशलो-विधिझो यस तथा, बालश्च दुर्बलश्च इत्यादि समाहारद्वन्दः, ततो अत्यन्तं यद्भाल-दुर्बल
96- 28-0-
168