________________
तस्स, वोसट्ठो चिंतप इमं ॥९१ ॥ अहो जिणेहिं असावजा, वित्ती साहूण देसिआ। मुक्खसाहणहेउस्स, साहुदेहस्स धारणा ॥९॥ नमुक्कारेण पारित्ता, करित्ता जिणसंथवं । सज्झायं पटुबित्ता णं, बीसमेज खणं मुणी ॥ ९३ ॥ पुनः ५ श्रीगौतमस्वामिना श्रीउपासकदशासूत्रे (२१ पत्रे) गमनागमनं आलोचितं अस्ति, तथाहि__ "तते णं से भय गोयमे आणंदएणं समणोवासएणं एवंवुत्ते समाणे, संकिए कैखिए वितिगिच्छिए मेदसमा|वन्ने आणंदस्स समणोवासगस्स अंतियाओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव दूइपलासे चेइए, जेणेव समणे द भगवं महावीरे तेणेव उबागच्छइ, उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते गमणागमणे पडिक-18
मइ, पडिकमित्ता एसणमणेसणं आलोएइ, आलोइत्ता भत्तपाणं पडिदंसेइ, पडिदंसित्ता समणं भगवं महावीरं वंदइ नमसइ” इत्यादि, एवं स्थान स्थाने साधुभिः आहारार्थ गत्वा आगत्य गुरुपाचे गमनागमनं आलोचितं अस्ति । पुनरपि आह मनोमतिः ननु-यदि विद्याचारणा जङ्घाचारणाश्च अन्तराले कदाचित् कालं कुर्युः तदा कुत्र यान्ति | उच्यते-तिः तेषां सूत्रे न लिखिताऽस्ति परं त्वमपि विद, आहारार्थ विद्यमानतीर्थक्करवन्दनार्थ वा गत्वा कदाचित् साधुः म्रियते तदा कुत्र गच्छेत् ? अत्र इदं रहस्यं जानीहि-अत्र भावस्य एवं प्रधानत्वं ज्ञेयं, यथा संविनगीतार्थसमीपे साधुः आलोचनाग्रहणार्थ गच्छन् अन्तराले एव कालं कुर्वन् शुद्धभावत्वेन सुगतिमेव गच्छेत् तथा विद्या-* चारणा जङ्घाचारणा अपि सुगतिभाज एव । अपि च मनुष्यक्षेत्राद् बहिः न केऽपि नियन्ते मनुष्यक्षेत्रान्तरं अपि "दुसमुद्दे तिन्नि सेस जले" इति उक्तत्वात् , लवणसमुद्रादी सिद्धान्ते उक्काः, अथ च पश्चचत्वारिंशलक्षयोजनप्रमिते क्षेत्र
CARE
167