________________
सामाचा- रीशत- कम् ।
*SAXCE%%
कवने च चैत्यानि वन्दितानि, तानि च स्थानकचतुष्केऽपि शाश्वतचैत्यानि ज्ञेयानि, अत्र आगमने च वारद्वयं अशाश्वत
आगमे चैत्यानि वन्दितानि, एवं जनाचारणेन अपि रुपके नन्दीश्वरे च तिर्यग्लोके पाण्डुकवने नन्दनवने च अवलोके जिनपतिस्थानचतुष्के शाश्वतचैत्यवन्दना अकारि, अब्राऽऽगमने वारद्वयं च अशाश्वतचैत्येषु श्रावककारितेषु वन्दना विदधे, मापूजाअत्राऽऽह मनोमतिशिष्यः ननु-विद्याचारणा जाचारणाश्च चैत्यवन्दनार्थगतागताः परं अनालोचिताच विराधकाः
धिकार मोक्काः, अरे अत्राऽर्थे गणधराभिप्रायं शृणु, एभिः लब्धिः प्रयुक्ता, तेन लब्ध्युपजीवित्वेन प्रमादस्थानं आसेवितं, तत्तु प्रमादस्थानं गुरुसमीपं आगत्य अवश्यं आलोचयितव्यं, अन्यथा विराधकत्वं आपद्येत, परं चैत्यवन्दनाया आलोचने तत्र गमनं एव न घटा आदीकरी, गमनागमनाउनेपका तु सङ्गति अङ्गति एव, यदि हस्तशतादुपरि गम्यते तदा अपि आगतेन गमनागमनं गुरुसमक्षं आलोचयितव्यं एव, किं वाच्यं नन्दीश्वरद्वीपरुषकद्वीपगमनागमनयोः १, यदुक्तं श्रीआवश्यकनियुक्तो___ “हत्यसयादागंतुं, गंतुं च मुहुत्तगं जहिं चिट्टे | पंथे वा वच्चंते, नइसंतरणे पडिक्कमणं ॥१॥" पुनः श्रीदशबैकालिकसूत्रे पञ्चमाध्ययनेऽपि ( १७८ पत्रे ) आलोचनाविधिः, तथाहि___विणएणं पविसित्ता, सगासे गुरुणो मुणी । इरियावहियमायाय, आगओ अ पडिकमे ॥८८॥ आभोइत्ताण नीसेस, आईआरं च जहाकम । गमणागमणे चेव, भसपाणे व संजए ॥ ८९ ।। उजुष्पन्नो अणुधिग्गो, अवविखतेण चेतसा illn८३॥ आलोए गुरुसगासे, जं जहा गहिरं भवे ॥ ९०॥ न सम्ममालोइअं हुजा, पुर्वि पच्छा व जं कडं । पुणो पडिक्कमे ||
***KARNA
166